________________
नाग २
रप्रन्यनेदमधिकृत्योक्ता वेदितव्या. तश्रा नच्चैर्गोत्रस्य च, मर्वसंख्यया त्रयोविंशतिप्रकृतीनां
चतुर्गतिकोऽपि मिथ्यादृष्टिमध्यमपरिणामोपेतो जघन्यानुनागबंधमादधाति. ता हि प्रकृतयो टीका
यदा प्रतिपक्षनूनान्निः सद परावृत्य बध्यंते, तदा जघन्यानुन्नागबंधः प्राप्यते, न च सम्यग्द॥५॥ ष्टीनाममूयां परावर्तनेन बंध नपपद्यते. कस्मादिति चेदुच्यते-इह देवो नैरयिको वा सम्यइस दृष्टिमनुष्पछिकबजननाराचसंहननयोर्वेधको नवति, स देवहिकं न बघाति, तान्नवस्वा
नाव्यात. यस्तु सम्यग्दृष्टिस्तिर्यगादिवहिकं बनाति, स मनुष्यकिववर्ष ननाराचे न बनाति. समचतुरस्र संस्थाने प्रशस्तविहायोगतिसुत्नगसुस्वरादेयाच्चैर्गोत्राणां प्रतिपक्षप्रकृतयः सम्यग्दृष्टीनां बंधमेव नायांति, ततो मिथ्यादृष्टिरित्युक्तं.
तथा अरतिशोकयोः प्रमत्तः प्रमत्तसंयतो जघन्यानुनागबंधस्वामी, तबंधकेषु तस्यातिविशाइत्वात्. तुशब्दस्याऽनेकार्थत्वात् ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकरूपाणां चतर्दशानां प्रकृतीनां कृपकः सूक्ष्मसंपरायश्वरमसमये वर्तमानः समयमेकं जघन्यानन्नागबंधस्वामी, तबंधकेषु तस्य विशुइतमत्वात. पुरुषवेदसंज्वलनचतुष्टययोर निवृत्तिवादरसंपरायः
॥॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org