________________
पंचसं
टीका
(18ԱԾ Է
वजहन्नया तेसिं ॥ ७ ॥ तेवि हु साइप्रणाई । धुव अधुवन्नयन पुणो चनहा ॥ ते ऽविदा नाग २ पुण नेया | मूलुत्तरपयश्नेएणं ॥ १० ॥ व्याख्या-प्रागुक्तोऽनाद्यनंतादिरेकैको बंधः प्रकतिस्थितिप्रदेशानुन्नागनेदाच्चतुर्विधश्चतुःप्रकारस्तद्यथा-प्रकृतिबंधः स्थितिबंधः प्रदेशबंधोऽनुनागबंधश्च. तेषां च प्रकृतिबंधादीनामनाद्यनंतादिन्नेदमनपेक्ष्य सामान्यतः प्रत्येकमुन्कृष्टाऽनुत्कृष्टजघन्याऽजघन्यता. किमुक्तं नवति ? प्रकृतिबंधादिरेकैको नूयोऽपि चतुर्धा, तद्यथानत्कृष्टोऽनुत्कृष्टो जघन्योऽजघन्यश्च. तेऽप्युत्कृष्टादयः पुनः प्रत्येकं यथासंन्नवं साद्यादिरूपतयार चतर्धा, तद्यथा-सादयोऽनादयो ध्रुवा अध्रुवाश्च. न चैते नत्कृष्टादयः सर्वेऽप्यवश्यं साद्याटिरूपतया चतुर्धा प्राप्यं ते, तत नक्तमस्मानिर्यथासंनवमिति. एतच्च सूत्रे हु शब्दस्याऽधिकार्थसंसूचकस्य सामर्थ्यालब्धं. तेऽपि साद्यादयः पुनः प्रत्येकं मूलोत्तरप्रकृतिन्नेदेन विविधा - याः, तद्यथा-मूलप्रकृतिगता नुत्तरप्रकृतिगताश्च. एते च प्रकृतिबंधादयः सर्वेऽपि यथावसर- ॥५॥ मुत्तरत्र सूत्रकृतैव सप्रपंचमन्निधास्यंते, इति नेह नाव्यते ॥ ॥ १० ॥ इहाऽन्येऽपि मूलोनरप्रकृतिगताश्चत्वारो बंधनेदाः संति, ततस्तानुपदर्शयति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International