________________
नाग २
पंचसं ॥ मूलम् ॥-नूनगारप्पयरग । अवन अवठिन य विनेया ॥ मूलुत्तरपगई-बंधणासि-
1 या ते इमे सुणसु ॥ ११ ॥ व्याख्या-मूलोत्तरप्रकृतिबंधनाश्रिता मूलोत्तरप्रकृतिबंधगताश्चेटीका
त्यर्थः, प्रत्येकं चत्वारो बंधनेदा विज्ञेयाः, तद्यथा-नूयस्कारोऽल्पतरोऽवक्तव्योऽवस्थितश्च. ॥पणा तत्र यदा स्तोकाः प्रकृतीनाति, यथा सप्त बध्ध्वा अष्टौ बनाति, तदा स बंधो नूयस्कार इ
त्युच्यते. यदा तु नूयसीबध्ध्वा स्तोका बनानि, यथा अष्टौ बध्ध्वा सप्त बनातीति, तदा स * बंधोऽपतर इति व्यपदिश्यते. यदा पुनः सर्वथैवाऽबंधको नूत्वा नूयोऽपि बंधमारनते, तदा
स बंधोऽवक्तव्य इति, नूयस्कारादिना शब्देन वक्तुमशक्यत्वात. यदा तु यावतीः प्रकृतीः प्रश्रमसमये बवान्, तावतीरेव हितीयादिष्वपि समयेषु बधाति, तदा स बंधोऽवस्थित इ. ति, तावत्प्रमाणतयाऽवस्थितत्वात्. ताश्चेमान नूयस्कारादीन्वयमाणान् शृणुत? तत्र मूलप्रकृतिषु प्रश्रमतो नाव्यते; इह मूलप्रकृतीनां चत्वारि बंधस्थानानि, तद्यथा-एका षट् स- त अष्टौ च. तत्रैकां सातवेदनीयरूपां प्रकृति बधत एका, सा चोपशांतमोहादेरवगंतव्या. प. ट् प्रकृतीबंधनतः षट् , ताश्च सूक्ष्मसंपरायस्य. सप्त बध्नतां सप्त, ताश्च मिश्राऽपूर्वकरणाऽ.
एए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org