________________
पंचसं
टीका
॥ ४६० ॥
निवृत्तिवादराणां, शेषाणां त्वायुर्वेधाऽनावे, अष्टौ बध्नतामष्टौ ताव मिथ्यादृष्ट्यादीनां मिश्रवर्जितानां प्रमत्तसंयतानामायुर्वेधकाले दृष्टव्याः ॥ ११ ॥ तथा चाह—
॥ मूलम् ॥ - एगबाइ मूलिया । बंधाला हवंति चत्तारि ॥ ( गाश्राई ) व्याख्यामूलप्रकृतीनामेकपमादीनि चत्वारि बंधस्थानानि जवंति, तद्यथा - एका षट् सप्त अष्टौ - त्र त्रयो नूयस्काराः, तथाहि - उपशांत मोहगुणस्थानके एकां प्रकृतिं बध्ध्वा ततः प्रतिपत्य सूक्ष्मसंपरायगुणस्थानके पट्प्रकृतीभ्रतः प्रथमे समये नूयस्कारः शेषं कालं त्ववस्थितः, एक प्रश्रमो नूयस्कारः, ततोऽपि प्रतिपततोऽनिवृत्तिबादर संपरायगुणस्थान के सप्तप्रकृतीभ्रतः प्रथमसमये द्वितीयो नूयस्कारः, शेषकालं त्ववस्थितः
सप्त बध्वा अष्टौ प्रमत्तादिगुणस्थानकेषु बन्नतः प्रथमे समये अल्पतरः, शेषकालं त्वस्थितः, एष प्रथमोऽल्पतरः यदा तु सप्त प्रकृतीबध्ध्वा सूक्ष्मसंपरायगुणस्थानके गतः सप्रकृतीति तदा प्रथमसमये द्वितीयोऽल्पतरः शेषं कालं त्ववस्थितः पटू बध्ध्वा नृपशांतमोहगुणस्थानके ही मोहगुणस्थान के वा एकां वनतः प्रश्रमसमये तृतीयोऽल्पतरः,
Jain Education International
For Private & Personal Use Only
नाग २
॥ ४६० ॥
www.jainelibrary.org