________________
नाग २
__ पंचसं ____टीका
॥४६१ ॥
शेष कालं त्ववस्थिनः. तदेवं मूलप्रकृतिबंधस्थानकेषु त्रयो नूयस्कारास्त्रयोऽल्पतराः, अवस्थि- तबंधाश्चत्वारश्चतुर्वपि बंधस्थानेष्ववस्थितत्वस्य प्राप्यमाणत्वात्. एवमन्यत्रापि नूयस्काराऽस्पतराऽवस्थितन्नावना नावनीयाः, प्रवक्तव्यबंधस्तु मूलप्रकृतीनां न संनवति, न सर्वासां मूलप्रकृतीनामबंधको नूत्वा नूयोऽपि बंधकः सन्नवति, सर्वमूलप्रकृत्यबंधकत्वस्याऽयोग्यवस्थायां. नावात्, ततोऽपि च प्रतिपाताऽनावात् ॥ एतदेवाद
॥ मूलम् ||-अबंधगो न बंध । इह अव्वत्तो अन नछि ॥ १२ ॥ ( गाथाई) व्याख्या-यस्मात्सर्वासां मूलप्रकृतीनामबंधको नूत्वा नूयो बंधको न नवति, अत इह मूलप्र. कृतिषु अवक्तव्यो नास्ति ।। १२ ॥ संप्रत्यतिदेशेनोदयोदीरणासत्तास्थानेष्वपि नूयस्कारादीननिधित्सुराह
॥ मूलम् ॥-नूनगारप्पयरग । अवत्तवठिया जहा बंधे ॥ नदए नदीरणाए । संते जह संन्नवं नेया ॥ १३ ॥ व्याख्या-या बंधे नूयस्काराल्पतरावक्तव्यावस्थिता मूलप्रकृतिपूक्तास्तथा नदये नदीरणायां सत्तायां च यथासंनवं ज्ञेयाः, इदमतिसंक्षिप्तमुक्तमतो विशेष
॥ ४६१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org