SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ न नाग २ टीका ॥४६॥ तो विनाव्यते-मूलप्रकृतीनां त्रीण्युदयस्थानानि, तद्यथा-अष्टौ सप्त चतस्रः, अत्र एक ए- व नूयस्कारः, तथाहि-नुपशांतमोहगुणस्थानके सप्तवेदको नूत्वा ततः प्रतिपाते नूयोऽप्यटौ वेदयते, चतुर्वेदकस्तु नूत्वा सप्त अष्टौ वा न वेदयते, चतुर्वेदकत्वं हि सयोग्यवस्थायां नवति, न च ततः प्रतिपातः, तत एक एवात्र नूयस्कारः, हावल्पतरौ, त्रयोऽवस्थिताः, अवक्तव्यस्तु न विद्यते; न हि सर्वकर्मा वेदको नूत्वा नूयोऽपि कर्म वेदयते, असंन्नवात्, असं. नवश्व निर्मूलकाषं कर्मणः कषितत्वात्. नदोरणास्थानानि पंच, तद्यथा-अष्टौ सप्त षट् पंचहे. अत्र त्रयो नूयस्काराः, तथाहि उपशांतमोहः पंचकर्मोदीरको भूत्वा प्रतिपतन सूक्ष्मसंपरायगुणस्थानके समागतः स. न परमामुदीरको नवति; ततोऽपि प्रतिपतन प्रमत्तसंयतगुणस्थानादौ समागत आयुष्यावलिकावशेषे सप्तानां, तत ऊर्ध्वं परनवेऽष्टानां, कोदोरकस्तु कोणमोहः सयोगिकेवली च, न चानयोरेकतरोऽपि प्रतिपतति, ततस्तदपेक्षया न नूयस्कार इति त्रय एव नूयस्काराः, चत्वारोऽल्पतराः, पंचावस्थिताः, अवक्तव्यस्त्वत्रापि न विद्यते; न हि सर्वमूलप्रकृत्यनुदीरको ॥६॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy