SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ पंचसं० नाग २ टीका ॥६३ ॥ नूत्वा नूयोऽप्युदीरको नति, सर्वकर्मानुदीरको हि नगवानेकोऽयोगिकेवली, न च तस्य प्र- तिपातः. तथा त्रीणि सत्तास्थानानि, तद्यथा-अष्टौ सप्त चतस्रः, अत्रैकोऽपि नूयस्कारो न नवति, न हि सप्तसत्ताको नत्वा नयोऽप्यष्टसत्ताको नवति, नापि चतुःसत्ताको नूत्वा नयः सप्तसत्ताकः, सप्तादिसत्ताको हिकीगमोहादिर्जवति, न च तस्य प्रतिपातसंनवः, हावटपतरौ त्रयोऽवस्थिताः, अवक्तव्यस्त्वत्रापि न विद्यते, कोणाऽशेषकर्मणां नूयः कर्मसत्ताया असंत्नवात्. तदेवमुक्ता मूलप्रकृतीनां बंधोदयोदीरणासत्तास्थानेषु नूयस्कारादयः ॥१३ ॥ संप्रत्युत्तरप्रकृतीनां ताननिधित्सुः प्रथमतो बंधस्थानान्याह ॥मूलम् ॥-बंधठाणा तिदसछ । दसणावरणमोहनामाणं ॥ ससाणेगमवठिय-बंधो सवगणसमो ॥ १४ ॥ व्याख्या-दर्शनावरणमोहनाम्नां दर्शनावरणीयमोहनीयनामकर्मगां यथासंख्यं बंधस्थानानि त्रीणि दश अष्टौ च नवंति. शेषाणां ज्ञानावरणांतरायवेदनीयगोत्रायुषामेकमेकैकं बंधस्थान. अवस्थितबंधः सर्वत्रापि स्थानसमो बंधस्थानसमो वेदितव्यः. यमत्र नावना-दर्शनावरणीयस्य त्रीणि बंधस्थानानि, तद्यथा-नव षट् चतस्रः. तत्र स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy