________________
पंचसं
नाग २
॥४६॥
प्रकृतिसमुदयो नव, ता एव नव स्त्यानहित्रिकरहिताः षट्, ता एव षट् निशप्रचलाहीना- श्वतस्रः, अत्र हौ नूयस्कारौ, हौ चाल्पतरौ, त्रयोऽवस्थिताः, एते सर्वेऽपि सुगमाः, चतुःष# टकरूपौ ववक्तव्यबंधौ, तौ चाग्रे वयेते. मोहनीयस्य दश बंधस्थानानि, तद्यथा-हाविं.
शतिः, एकविंशतिः, सप्तदश, त्रयोदश, नव, पंच, चतस्रः, तिस्रः, हे, एका च. तत्र क्षाविंशतिकं बंधस्थानं मिथ्यादृष्टौ, एकविंशतिकं सासादने, सप्तदशकं मिश्रे अविरतसम्यग्दृष्टौ च, त्रयोदशकं देशविरते, नवकं प्रमत्नाऽप्रमत्नयोरपूर्वकरणे च, पंचादीनि त्वेकपर्यंतानि अनिवृत्तिवादरे. अत्र भूयस्कारा नव, ते चोपशमश्रेणितः प्रतिपाते संज्वलनलोनरूपैकप्रकृतिबंधादारभ्य क्रमेण वेदितव्याः, अष्टावल्पतराः, कथमिति चेकुच्यतेन ह क्षाविंशतिबंधादेकविंशतिबंधे गमनं न संन्नवति, नाप्येकविंशतिबंधात्सप्तदशबंधे, यतो
हाविंशतिबंधो मिथ्यादृष्टौ, एकविंशतिबंधः सासादने, सप्तदशबंधो मिश्रे अविरतसम्यग्दृष्टौ वा. न च मिथ्यादृष्टिः सासादनन्नावमुपगमति, नापि सासादनः सम्यक्त्वं सम्यग्मिथ्यात्वं वा, किंतु नियमतो मिथ्यात्वं, ततो वाविंशतिबंधादेकविंशतिबंधे एकविंशतिबंधाक्षा सप्तद
॥४६
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org