SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ पंचसं० नाग २ टीका ॥६५॥ शबंधे गमनाऽसनवादष्टावेवाऽपतराः, अवस्थितबंधा दश, अवस्थितबंधः सर्वत्रापि बंधस्था- नसम इति वचनात्. एकसप्तदशप्रकृत्यात्मको छौ हाववक्तव्यबंधौ, तौ चोपशांतमोहगुणस्थानकात्प्रतिपाते यथासंन्नवतस्तयाग्रे नावयिष्यते. नाम्नो बंधस्थानान्यष्टौ, तद्यथा-त्रयोविंशतिः, पंचविंशतिः, षविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत्, एका च. एतानि नानाजीवानाश्रित्य नानाप्रकाराणीति संकपतो दर्शयितुं न शक्यंते, केवलं सूत्रकृदेवाग्रे सप्ततिकासंग्रहे सप्रपंचमन्निधास्यतीति तत एवावधारणीयानि. अत्र नूयस्काराः पट्, त्रयोविंशत्यादेः पंचविंशत्यादिष्वेकत्रिंशत्पर्यवसानेषु गमनसंजवात्. अल्पतराः सप्त, तश्राहि-देवत्वं प्राप्तस्य एकत्रिंशतस्त्रिंशतिगमनं संनवति, तस्यैव देवनवाध्यवथानस्यैको नत्रिंशत्. तश्रा कपकश्रेण्यारोहे नपशमश्रेण्यारोहे वा अष्टाविंशत्यादेरेकस्यां नानाजीवानां - यथायोगं त्रिंशदादेस्त्रयोविंशत्यंतेषु गमनं, ततः सप्ताल्पतराः, अवस्थितबंधा अष्टौ, अवक्तव्य- कबंधास्त्रयः, ते च पुरस्तादन्निधास्यते. ॥ १५ ॥ संप्रति नूयम्काराल्पतरानेवोक्तसंख्याकान दर्शयति ॥ ४६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy