________________
पंचसं०
नाग २
टीका
॥४६६॥
॥ मूलम् ||-नूनगारा दो नव । गयप्पतरा दुअठ सत्त कमा ॥ मित्रा न सासण। न एकतीसेकगुरु जम्दा ॥ १५ ॥ व्याख्या-दर्शनावरणमोहनीयनाम्नां क्रमात् यथाक्रमं नू. यस्कारा हौ नव षट् च. अल्पतरा हौ अष्टौ सप्त. किमुक्तं नवति ? हौ नूयस्कारौ धावल्पतरौ दर्शनावरणस्य, नव नूयस्कारा अष्टावल्पतरा मोहनीयस्य, षट् नूयस्काराः सप्ताल्पतरा नामकर्मणः, अथ कस्मान्मोहनीयस्य नवमोऽल्पतरो न नवति ? नानो वा सप्तमोऽपिनूयस्कारः? इत्यत आह-मिचान इत्यादि. यस्मान मिथ्यात्वात्सासादनत्वं याति, तस्मादेकविंशतिबंधरूपोऽल्पतरो न प्राप्यते, ततो मोहनीयस्याऽष्टावेवाल्पतराः. तथा एकत्रिंशद्वधादुनीर्य य एकप्रकृतिबंधः क्रियते, स एकत्रिंशदपेक्षया गुरु¥यस्कारो न भवति, ततः मेव नानो नूयस्काराः. अश्र प्रतिपातकाले एकस्याः प्रकृतेर्बधमाधाय एकत्रिंशत्प्रकृतिबंधमपि गच्चति, एकप्रकृत्यपेक्षया च एकत्रिंशत्प्रतिबंधो नूयस्कार इति सप्त नूयस्काराः प्रा. प्नुवंति; युक्तं चैतत्, सप्तानां नूयस्काराणां शास्त्रांतरेऽप्यन्निधानात्. तयुक्तं शतकचूर्णी
'एक्कानवि एकतीसं जाति नूयोगारा सत्त इति' तदयुक्तमेकत्रिंशधरूपस्य न्यस्का
॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org