________________
पंचसं
नाग २
टीका
॥४६॥
रस्य प्रागेवाष्टाविंशत्याद्यपेक्षया गृहीतत्वात, उन्नयथापि च तस्यैकरूपत्वात; न चावधिने- दायस्कारनेदो विवक्षणीयः, तथा सति नूयस्काराणामतिबाहुल्यप्रसक्तेः. तथादि-कदाचिदष्टाविंशतरेकत्रिंशाधं गति, कदाचिदेकोनत्रिंशतः, कदाचित्रिंशतः, कदाचिदेकस्याः, तथा कदाचित्रयोविंशतेरप्यष्टाविंशतिबंधं गति, कदाचित्पंचविंशतेरित्यादि. तत एवं सप्तन्योऽतिरिक्ता बहवो नूयस्काराः प्राप्नुवंति, न चेष्टं तस्मानावधिनेदायस्कारनेद इति षमेव नूयस्काराः, अवस्थितबंधो बंधस्थानसमः प्रागेव प्रतिपादितः ॥१५॥ संप्रत्यवक्तव्यबंधमाद
॥ मूलम् ।।-चन नबिए नामंमि । एगगुणतीस तीस अवत्ता । इगसनरसयमोहे । एक्कोको तश्यवज्जाणं ॥ १६ ॥ व्याख्या-हितीये दर्शनावरणाख्ये कर्मणि चाववक्तव्यकबंधौ. तद्यथा-चतस्रषड्च, चतुःप्रकृत्यात्मकः षड्प्रकृत्यात्मकश्चेत्यर्थः, तथादि-सर्वप्रकृतिबंधव्यवच्छेदे सति यदा नूयोऽपि बंधो नवति, तदा प्रथमसमये अवक्तव्यकबंधसंनवः, एतञ्च प्रागेवोक्तं; सर्वप्रकृतिबंधव्यववेदश्च दर्शनावरणस्योपशांतमोहगुणस्थानकादौ संनवति, नान्यत्र, नपशांतमोहगुणस्थानकाच प्रतिपातो धिा, तद्यथा-अवाकयेण नवदयेण च. तत्रा
॥ ४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org