SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग २ टीका ॥४६॥ रस्य प्रागेवाष्टाविंशत्याद्यपेक्षया गृहीतत्वात, उन्नयथापि च तस्यैकरूपत्वात; न चावधिने- दायस्कारनेदो विवक्षणीयः, तथा सति नूयस्काराणामतिबाहुल्यप्रसक्तेः. तथादि-कदाचिदष्टाविंशतरेकत्रिंशाधं गति, कदाचिदेकोनत्रिंशतः, कदाचित्रिंशतः, कदाचिदेकस्याः, तथा कदाचित्रयोविंशतेरप्यष्टाविंशतिबंधं गति, कदाचित्पंचविंशतेरित्यादि. तत एवं सप्तन्योऽतिरिक्ता बहवो नूयस्काराः प्राप्नुवंति, न चेष्टं तस्मानावधिनेदायस्कारनेद इति षमेव नूयस्काराः, अवस्थितबंधो बंधस्थानसमः प्रागेव प्रतिपादितः ॥१५॥ संप्रत्यवक्तव्यबंधमाद ॥ मूलम् ।।-चन नबिए नामंमि । एगगुणतीस तीस अवत्ता । इगसनरसयमोहे । एक्कोको तश्यवज्जाणं ॥ १६ ॥ व्याख्या-हितीये दर्शनावरणाख्ये कर्मणि चाववक्तव्यकबंधौ. तद्यथा-चतस्रषड्च, चतुःप्रकृत्यात्मकः षड्प्रकृत्यात्मकश्चेत्यर्थः, तथादि-सर्वप्रकृतिबंधव्यवच्छेदे सति यदा नूयोऽपि बंधो नवति, तदा प्रथमसमये अवक्तव्यकबंधसंनवः, एतञ्च प्रागेवोक्तं; सर्वप्रकृतिबंधव्यववेदश्च दर्शनावरणस्योपशांतमोहगुणस्थानकादौ संनवति, नान्यत्र, नपशांतमोहगुणस्थानकाच प्रतिपातो धिा, तद्यथा-अवाकयेण नवदयेण च. तत्रा ॥ ४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy