SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं टीका ॥६ ॥ वाकय नपशांतमोहगुणस्थानकपरिसमाप्तिः, नवकयो मरणं. अक्षाकयेण च प्रतिपतन येनैव क्रमेणारूढस्तेनैव प्रतिपतति, नवक्ष्येण च प्रतिपतन प्रश्रमसमय एवाऽविरतसम्यग्दृष्टिदेवो नवति, तत्र यदोपशांतमोहगुणस्थानकादशाकयेण प्र. तिपतन् सूक्ष्मसंपरायगुणस्थानके प्रविशति, तदा प्रथमसमय एव दर्शनावरणचतुष्टयं बंधमायातीति प्रश्रमसमये चतुःप्रकृत्यात्मकोऽवक्तव्यबंधः. यदा तु नवदयेणोपशांतमोहगुणस्थानकात्प्रतिपतन दिवमधिरोहति, तदा तस्य प्रश्रमसमय एव संजाताविरतसम्यग्दृष्टेर्दर्श नावरणषट्कं बनतः षट्प्रकृत्यात्मकोऽवक्तव्यबंधः, तथा नाम्नि नामकर्मणि त्रयोऽवक्तव्या अवक्तव्यबंधास्तद्यथा-एका एकोनविंशत् त्रिंशत् (१,२७,३०) तत्र यदोपशांतमोहगुणस्थानका. दक्षाकयेण प्रतिपातमारत्नते, तदा सूदमसंपराये प्रविशतः प्रथमसमय एव यशःकीर्तिमेकां बनत एकप्रकृत्यात्मकोऽवक्तव्यबंधः, यदा तु नवदयेण प्रतिपत्य देवत्वेनोत्पद्यते, तदा मनु ष्यगतिप्रायोग्यामेकोनविंशतं बभ्रतः प्रश्रमसमये एकोनत्रिंशत्प्रकृत्यात्मकोऽवक्तव्यबंधः, ता9 मेवैकोनत्रिंशतं तीर्थकरनामसहितां बनतस्त्रिंशत्प्रकृत्यात्मकः, तथा मोहे मोहनीये भावव ॥४६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy