SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नाग पंचसं0 - टीका ॥६॥ क्तव्यबंधौ, तद्यथा-एका सप्तदश च, एकप्रकृत्यात्मकः सप्तदशप्रकृत्यात्मकश्चेत्यर्थः. तत्राहाकयेणोपशांतमोहगुणस्थानकात्प्रतिपाते सूक्ष्मसंपरायं गुणस्थानकं प्रविशतः सं- ज्वलनलोनं बनतः प्रश्रमसमये संज्वलनलोनरूपैकप्रकृत्यात्मकः, नवदयेण च प्रतिपत्य दि. वं गतोऽविरतसम्यग्दृष्टिः प्रश्रमसमये एव जायते, ततोऽविरतसम्यग्दर्शनप्रत्ययाः सप्तदशप्रकृतीबंधनतस्तस्य प्रश्रमसमये सप्तदशप्रकृत्यात्मकोऽवक्तव्यबंधः, तथा तृतीयवर्जानां वेदनीयवर्जानां शेषाणां ज्ञानावरणीयांतरायायुर्गोत्ररूपाणां चतुर्णी कर्मणामेकैकोऽवक्तव्यबंधः. तत्र ज्ञानावरणस्यांतरायस्य चोपशांतमोहगुणस्थानकादायेण नवदयेण सर्वकयेण वा प्रतिपाते पंचपंचप्रकृत्यात्मकः प्रश्रमसमये एकैकोऽवक्तव्यबंधः, नपशांतमोहगुणस्थानकादेव धापि प्रतिपतितस्योचैर्गोत्रं बनतः प्रथमसमये नच्चैर्गोत्रप्रकृत्यात्मक एको गोत्रस्याऽवक्तव्यबंधः. आयुषो बंधारने तां तामायुःप्रकृतिं बनतः प्रश्रमसमये तत्तदेकप्रकृत्यात्मक एको- ऽवक्तव्यबंधः. वेदनीयस्य त्ववक्तव्यबंधः सर्वयाऽनुपपन्नो, वेदनीयस्य बंधव्यवजेदे नूयो बंधासंनवात्, तत्राहि-वेदनीयस्य बंधव्यवच्छेदोऽयोगित्वाऽवस्थायां, न च ततः प्रतिपातो येन ॥६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy