SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं नूयोऽपि बंधारनसंजयः, ततः सर्वणा बंधव्यवदे नूयो बंधाऽनारंनादवक्तव्यबंधो वेदनीय स्य न संनवतीति तर्जनं. तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां बंधस्थानेषु नूटीका - यस्कारादयः ॥ १६ ॥ संप्रति सामान्यतः सर्वोनरप्रकृतीनां बंधस्थानेषु वक्तव्याः, तब प्रश्र॥४०॥ मतः सामान्येन सर्वोत्तरप्रकृतीनां बंधस्थानानि प्रतिपादयति ॥ मूत्रम् ॥–गसयरेगुत्तरजाव । बीस बीस तदा तिपन्ना ॥ जा चोवत्तरि बावठि-रहियबंधा नगणतीसं ॥ १७॥ व्याख्या-समान्यतः सर्वोचरप्रकृतीनां बंधस्थानान्येको M नत्रिंशत्, तद्यथा-एका, सप्तदश, तत _ ' इगुनरत्ति' एकोत्तराणि बंधस्थानानि ता वक्तव्यानि यावद् शाविंशतिः, तद्यथा-अष्टादश, एकोनविंशतिः, विंशतिः, एकविंशतिः, क्षाविंशतिः, तथा षड्विंशतिः, तहनि' तथा तेनैव प्रकारेण एकोत्तरवृहिरूपेण त्रिपंचाशदादीनि बंधस्थानानि क्रमेण षिष्टिवर्जानि तावक्तव्यानि यावच्चतुःसप्ततिः, तद्यथा-त्रि- पंचाशत, चतुःपंचाशत्, पंचपंचाशत्, षट्पंचाशत्, सप्तपंचाशत्, अष्टपंचाशत्, एकोनषष्टिः, षष्टिः, एकषष्टिः, त्रिषष्टिः, चतुःषष्टिः, पंचषष्टिः, षट्षष्टिः, सप्तषष्टिः, अष्टषष्टिः, एको ॥४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy