________________
पंचसं
टीका
॥५१॥
नसप्ततिः, सप्ततिः, एकसप्ततिः, शासप्ततिः, त्रिसप्ततिः, चतुःसप्ततिश्च. ( १ । १७ । १७ । नाग २ १ए । २० । १ । २२ । २६ । ५३ । ५४ । ५५ । ५६ । ५७ । ५७ । एए । ६०।६१ । ६३ । ६५ । ६५ । ६६ । ६७।६ । ६५ । ७० । ७१।७२।७३ । ७४) अत्र नूयस्कारादयः स्वयमेव ज्ञातव्याः, ते चैवमष्टाविंशतिर्नूयस्काराः, तद्यथा
एकप्रकृत्यात्मकं बंधस्थानमुपशांतमोहगुणस्थानकादौ, तत नपशांतमोहगुणस्थानकापरिशे सूदमसंपरायगुणस्थानकमागतस्य ज्ञानावरणपंचकांतरायपंचकदर्शनावरणचतुष्टययशःकीर्युच्चैर्गोत्ररूपाः षोमप्रकृतीरधिका बध्नतः सप्तदशप्रकृत्यात्मक एको नूयस्कारः. ततोऽनिवृत्तिवादरसंपरायगुणस्थानकं प्रविशतः प्रथमतः संज्वलनलोनमेकमधिकं बनतोऽ. टादशप्रकृत्यात्मको तीयो नयस्कारः, ततो मायामपि बध्नत एकोनविंशतिप्रकृत्यात्मकस्तृतीयः. ततः संज्वलनमानमपि बनतो विंशतिप्रकृत्यात्मकश्चतुर्थः. तदनंतरं संज्वल नक्रो- ॥ १॥ धमप्युपचिन्वत एकविंशतिप्रकृत्यात्मकः पंचमः, तस्मादपि स्थानादधोऽवतरतः पुरुषवेदमपिबध्नतो छाविंशतिप्रकृत्यात्मकः षष्टः. तदनंतरं क्रमेणाऽपूर्वकरणगुणस्थानकं प्रविशतो न.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org