SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं यजुगुप्साहास्यरतिरूपप्रकृतिचतुष्टयमधिकं बध्नतः षड्विंशतिप्रकृत्यात्मकः सप्तमो नूयस्का- र:. ततस्तस्मिन्नेवाऽपूर्वकरणगुणस्थानके क्रमेणाधोऽवतरतो नानोऽष्टाविंशति बनतो यशःटीका कीर्तिव्यतिरिक्ताः शेषाः सप्तविंशतिप्रकृतयोऽधिका अत्र प्राप्यंते, इति त्रिपंचाशत्प्रकृत्यात्म. ॥४२॥ कोऽष्टमो नूयस्कारः. तस्यैव तीर्थकरसहितां देवगतिप्रायोग्यामेकोनत्रिंशतं बभ्रतश्चतुःपंचाशत्प्रकृत्यात्मको नवमः, आहारकत्रिकसहितां त्रिंशतं बनतः पंचपंचाशत्प्रकृत्यात्मको दशमः. आहारकछिकनीर्थकरनामसहितामेकत्रिंशतं बनतः षटपंचाशत्प्रकत्यात्मक एकादशः, ततस्तस्मिन्नेवारपवकरणगुणस्थानकेऽवस्तादवतरतो नामत्रिंशता सह निशहिकं बनतः सप्तपंचाशत्प्रकृत्यात्मको हादशो नूयस्कारः, एकत्रिंशता सह निशकिं बनतोऽष्टपंचाशत्प्रकृत्यात्मकस्त्रयोदशः, ततोऽप्रमत्तगुणस्थानके समागतस्य तामेवाष्टपंचाशतं देवायुषा सह बध्नत एकोनषष्टिप्रकृ * त्यात्मकश्चतुर्दशः. ततो देशविरतिगुणस्थानकमागतस्य नानोऽष्टाविंशतिबंधकस्य प्रत्याख्या नावरणकषायचतुष्टयमधिकं बध्नतः षष्टिप्रकृत्यात्मकः पंचदशो नूयस्कारः, तस्यैव नाम्न ए. ॥ २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy