SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं वदुदयस्तावदुदीरणापि प्रवर्नते, न पुनरुदीरणाविरहितः कदाचनापि केवल नदयो नवतीति. 14 तदेवमुक्ता सप्रपंचमुदीरणा || संप्रति बंधं सप्रपंच विवक्षुः प्रथमतो बंधप्रकारानुपदर्शयति " ॥ मूलम ॥-होश अणाअणंतो । अगाइसंतो य सासंतो य ॥ बंधो अन्नवन्नवोव॥॥ वसं-तजीवेसु शतिविहो ॥ ७ ॥ व्याख्या-बंधः सांपरायिकः कर्मबंधोऽनव्यजीवेषु अना द्यनंतः, तत्रानादित्वं प्राक् सर्वदैव नावात्, अनंतत्वमुत्नरकालं कदाचिदपि व्यवछेदस्याऽनविव्यत्वात्. नव्यजीवेष्वनादिः सांतः, तत्राऽनादित्वं प्राग्वत्, सांतत्वमुत्तरकालं कदाचिध्यवर दस्य संजवात्. नुपशांतजीवेषु नपशांतमोहगुणस्थानकात्प्रतिपतितेषु जीवेषु सादिः सांतश्च. तत्र सादित्वमुपशांतमोहगुणस्थानके अन्नावात्, ततः प्रतिपाते च नूयोऽपि नावात्. तथा हि-नपशांतमोहगुणस्थानके सांपरायिको बंधो न नवति, ततः प्रतिपाते च नूयोऽपि प्र* वर्त्तते, ततः सादिः, सांतत्वमुत्तरकालमवश्यं व्यववेदसंन्नवात्. इत्येवमुक्तेन प्रकारेण बंधस्त्रि- विधस्त्रिप्रकारो नवति ॥ ॥ संप्रत्यस्यैव त्रिप्रकारस्य बंधस्योत्तरत्नेदानुपदर्शयति ॥ मूलम् ॥-पयडीदिई पएसाणु-नागनेया चनविदेकेको नक्कोसाणुक्कोसग-जह ॥ ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy