________________
पंचसं
टीका
॥ ४५६ ॥
तिपंचेंदिय जातितीर्थकरोच्चैर्गोत्रायुश्चतुष्टयरूपाणां चतुस्त्रिंशत्प्रकृतीनां समिथ्यात्वपुरुषाणां मि थ्यात्व पुरुषवेदसहितानां सर्वसंख्यया एकचत्वारिंशत्प्रकृतीनामेतासामेवोदये सत्युदीरणा नाज्या, तथाहि-- निज्ञणां शरीरपर्याप्त्यनंतर मंयिपर्याप्तिपरिसमाप्तिं यावदय एव प्रवर्त्त - ते, नोदीरणा, आयुषां स्वस्वजवपर्यंतावलिकायां ज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टानां की मोहगुणस्थान के स्वावलिकावशेषे संज्वलनलोजस्य सूक्ष्म संपराय गुणस्थानके वकाशेषे, वेदकसम्यक्त्वस्य कायिकसम्यक्त्वोत्पादने पर्यंतावलिकायां, मिथ्यात्वस्य प्रथम स्थितावावलिकाशे बायां वसवादरपर्याप्तसुनगादेययशः कीर्त्तिमनुष्यगतिपचैदियजातितीर्थकरोञ्चैर्गोत्राणामयोग्यवस्थायां, सातासात वेदनीययोस्तु प्रमत्तगुणस्थानकादूर्ध्वमुदय एव, नोदीरणा, तथा स्त्रीवेदेन रूपकश्रेणिमारूढस्य सतः स्त्रीवेदस्य, नपुंसकवेदेन नपुंसकवेदस्य, पुरुषवेदेन पुरुषवेदस्य, स्वस्वमश्रमस्थितावावलिकाशेषायामुदय एव, नोदीरणा, तत एकचत्वारिंशत्प्रकृतीनामेतासामुदये सत्यप्युदीरणा नाज्या. ' नन्नासिंति' अन्यासां त्वेकाशीतिसंख्यानां नोदये सत्युदीरणा जाज्या किमुक्तं जवति ? शेषाणामेकाशीतिप्रकृतीनां या.
Jain Education International
For Private & Personal Use Only
नाग २
॥ ४५६ ॥
www.jainelibrary.org