SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पंचसं मोदगुणस्थानकं यावत्, तथा औदारिकांगोपांगतैजसकार्मणसंस्थानषट्कवजपननाराचसंह- नाग २ ननवर्णगंवरसस्पर्शप्रशस्ताऽप्रशस्तविहायोगतिपराघातोपघाताऽगुरुलघूवासप्रत्येकस्थिरास्थिटीका रशुनाऽशुनसुस्वरःस्वरनिर्माणरूपाणामेकोनत्रिंशत्प्रकृतीनां सयोगिकेवलिगुणस्थानकं या४५५॥ वय नदीरणा च नवति. त्रसवादरपर्याप्तसुनगादेययशःकीर्तिमनुष्यगतिपंचेंशियजातिती. सार्थकरोचैर्गोत्ररूपाणां तु दशप्रकृतीनामुदीरणा सयोगिकेवलिगुणस्थानकचरमसमयं यावत, न परतः, नदयस्तु परतोऽपि, स च तावत्, यावदयोग्यवस्थाचरमसमयः, तदेवमुपदर्शितो गुणस्थानके दीरणाविधिः ॥ ६॥ संप्रति यासां प्रकृतीनामुदये सत्यप्युदीरणा नाज्यास्ता नपदर्शयति ॥ मूलम् ॥-निदानदयवईणं । समिछपुरिसाण एगचनाणं ॥ एयाणं चिय नका।। नदीरणा नदए नन्नासिं ॥ ७ ॥ व्याख्या-पंचानां निशणामुदयवतीनां च प्राक् तृतीया ॥५॥ रेऽनिहितानां ज्ञानावरणपंचकांतरायपंचकचक्षुरचक्षुरवधिकेवलदर्शनावरणसातासातवेदनीयस्त्रीवेदनपुंसकवेदवेदकसम्यक्त्वसंज्वलनलोनत्रसवादरपर्याप्तसुत्नगादेययशःकीर्तिमनुष्यग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy