________________
पंचसं
नाग २
टीका
॥४॥
तदशप्रकृतीनामविरतसम्यग्दृष्टिगुणस्थानकं, प्रत्याख्यानावरणचतुष्टयतिर्यग्गतितिर्यगायुरुद्यो- तनीधैर्गोत्ररूपाणामष्टानां प्रकृतीनां देशविर तिगुणस्थानकं, स्त्यानहित्रिकाहारकहिकरूपाणां पंचानां प्रकृतीनां प्रमत्तगुणस्थानकं यावत्, सातासातमनुष्यायुषां तु प्रमत्तगुणस्थानकात्परत नदय एवैकः केवलः, नोदीरणेति प्रागेवोक्तं.
तथा वेदकसम्यक्त्वाईनाराचकीलिकासेवार्नसंहननरूपाणां चतसृणां प्रकृतीनामप्रमत्तगुणस्थानकं यावत्, हास्यादिषट्कस्याऽपूर्वगुणस्थानकं, वेदत्रिकसंज्वलनक्रोधमानमायानामनिवृत्तिबादरसंपरायगुणस्थानकं, संज्वलनलोजस्य सूदमसंपरायगुणस्थानकं, पत्ननाराच
नाराचयोरुपशांतमोहगुणस्थानकं, चक्षुरचक्षुरवधिकेवलदर्शनावरणचतुष्टयज्ञानावरणपंचकां- तरायपंचकरूपाणां चतुर्दशप्रकृतीनां कीणमोहगुणस्थानकं यावदयनदीरणा प्रवर्तते, न परतः, कर्मस्तवप्रणेता तु कोणमोहेऽपि चिरमसमयं यावनिशप्रचलयोरुदयमिछति, तथा चो- तं कर्मस्तवे-'निदापयलाण तदा । खीणचरमंमि नदयवोन ' इति. ततस्तन्मतेन निप्रचलयोरपि कीणमोदगुणस्थानकहिचरमसमयं यावदुदयो वेदितव्यः. स्वमतेन नपशांत
ए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org