SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसंप्रमत्तः प्रमत्तसंयतगुणस्थानं तावदारणा, न परतः, तथा अयोगिनि अयोगिकेवलिनि यः - शेषः सातासातमनुष्यायुर्व्यतिरिक्त नदयः, नदयोदयवतोरनदोपचारात्, नदयवतीनां प्रकृतीटीका नां समुदायः, स यावत्सयोगी सयोगिकेवलिगुणस्थानकं तावदीयते. किमुक्तं नवति ? सा॥५३॥ तासातमनुष्यायुयों व्यतिरिक्तानां यासां त्रसवादरपर्याप्तमनुष्यगतिपंचेंक्ष्यिजातितीर्थकरसुनगादेययशःकी[ञ्चैर्गोत्ररूपाणां दशानां प्रकृतीनामयोगिकेवलिन्युदयः, ताः सयोगिकेवलिगुणस्थानकचरमसमयं यावदीयते, न परतः, शेषोदयाः शेषाः प्रकृतय नुदयमागताः में स्वोदयं यावदीयं ते, यावत्स्वोदयस्तावदुदीरणा यथायोगं चरमावलिकावज तासां प्रवर्तते इत्यर्थः. किं गुणस्थानकं यावत्कासां प्रकृतीनामुदय नदीरणा च प्रवर्तते इति चेदुच्यतेमिथ्यात्वातपसूक्ष्मसाधारणापर्याप्तरूपाणां पंचानां प्रकृतीनां मिथ्यादृष्टिगुणस्थानकं यावद नंतानुबंधिचतुष्टयैकहित्रिचतुरिंडियजातिस्थावरनाम्नां नवानां प्रकृतीनां सासादनगुणस्थानकं, ॐ सम्यग्मिथ्यात्वस्य सम्यग्मिण्यादृष्टिगुणस्थानकं, अप्रत्याख्यानकषायचतुष्टयदेवायु रकायु. स्तिर्यगानुपूर्वीमनुष्यानुपूर्वी देवहिकनरकश्किवैक्रियहिक गाऽनादेयाऽयशःकीर्तिरूपाणां स ॥५३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy