________________
नाग २
पंचसं दीरणा नास्ति. तश्राहि-ज्ञानावरणदर्शनावरणमोहनीयांतरायणामायुषः स्वस्वावलिकापर्यं-
ते नदये सत्युदीरणा न प्रवर्नते, तल्लकणाऽसंन्नवात; नदीरणायाश्च लक्षणमिदं नुदयावलि___टीका
कातो बहिर्निनीनां स्थितीनां दलिकं कषायैः सहितेनाऽसहितेन वा योगसंझिकेन वीर्य विशे॥५२॥ षेण समाकृष्योदयावलिकायां प्रवेशनमुदीरणा, तथा चोक्तं-'नदयावलियाबाहिरबठिई
हिंतो कसायसहिएणं जोगसनेणं करणेणं दलियमोकाटय नदयावलीयाए पवेसणमुदीरणा ति' तत श्रावलिकावशेष कर्मणि, ततः परा न काचनापि स्थितियतो दलिकमाकृष्योदये प्रवेशयति; ततो न तत्रोदये सत्युदीरणा; तथा तुशब्दस्याऽधिकार्थसंसूचनानामगोत्रयोरयोग्यवस्थायामुदये सत्यपि नोदीरणेति प्रतिपत्तव्यं, योगाऽन्नावत नदीरणाया अन्नावात्. तदेव
मुक्तो गुणस्थानकेषु मूलप्रकृतीरधिकृत्योदीरणाविधिः॥ ५ ॥ संप्रत्युत्तरप्रकृतीरधिकृत्य वक्त२ व्यः, तत्र कासां प्रकृतीनां किं गुणस्थानकं यावदीरणा प्राप्यते ? इति तनिरूपणार्थमाह-
॥ मूलम् ॥-सायासायाकणं । जाव पमनो अजोगि सेसुदन ॥ जा जोगि नईरिङ। सेसुदया सोदयं जाव ॥ ६ ॥ व्याख्या-सातासातायुषां सातासातमनुष्यायुषां यावत्
॥५॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International