SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ४५१ ॥ रतस्तावन्नामगोत्रयोरुदीरको यावत्सयोगिकेवलिचरमसमयः प्रयोगिकेवली तु भगवान् सकल सूक्ष्मवादरयोगरहितत्वान्न किंचिदपि कर्मोदीरयति, नदीरणाया योगसव्यपेक्षत्वात् नक्तं च- 'वहंतो न अजोगी । न किंचि कम्मं नदीरे इति ' ॥ ५ ॥ ननूदये सत्युदीरणा प्रवर्त्तते इति सिद्धांते तत्र तत्र प्रदेशेऽभिधीयते, तत्किं यावदुदयस्तावदोरणा वतान्यथापीत्यत आह ॥ मूलम् ॥ - जावुन ताव नदी -रणावि वेयणीयमानवज्जाएं || प्रवलिया सेसे | न न नदीरणा न || ६ || व्याख्या - वेदनीयायुर्वर्जानां शेषाणां परमां कर्मणां यावs - यस्तावदुदीरणा जवति, वेदनीयायुषोस्तु प्रमत्तगुणस्थान का दूर्ध्व मुदीरणाव्यपगमेऽपि देश - नां पूर्वकोटिं यावदयः प्रवर्तते तथा सर्वेषामपि कर्मणामावलिकाशेषे, इहावलिका पंक्तिरनिधीयते ' आली श्रेण्यावली पंक्तिरिति वचनात् ' सा च सर्वेषामपि पदार्थानां प्रायः संजवति ततः शेषपदार्थव्यवच्छेदार्थमाग्रहणं, अक्षयाः कालस्यावलिका पंक्तिरावलिका प्र तिनियत संख्याका समयपइतिरित्यर्थः तस्मिन्नावलिकारूपे शेषे सत्युदये प्रवर्त्तमानेऽपि तू Jain Education International For Private & Personal Use Only भाग १ ॥ ४५१ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy