________________
नाग २
पंचसं खोलो तप्परन नामगोयाणं ॥५॥ व्याख्या-मिथ्यादृष्टिगुणस्थानकादारन्य यावत्प्रम-
तसंयतगुणस्थानकं तावडीवोऽष्टानामपि कर्मणामुदीरकः, केवलमायुष्यावलिकाऽवशेषे सटीका
त्यायुष श्रावलिकाप्रविष्टत्वेनोदीरणाया अन्नावात्सप्तानामुदीरकः, सम्यग्मिथ्यादृष्टिगुणस्था॥४०॥ नके तु वर्तमानः सर्वदैवाष्टानामुदीरकः, आयुष आवलिकावशेषे मिश्रगुणस्थानकस्याऽसन्न
वात्. तथाहि-अंतर्मुहूर्तावशेष एवायुपि मिश्रगुणस्थानकात्प्रतिपत्य सम्यक्त्वं मिथ्यात्वं वा
जीवो गलतीति. तथा अप्रमत्तगुणस्थानकादारभ्य यावत्सूक्ष्मः सूक्ष्मसंपरायगुणस्थानकं, Ka तावदनीयायुर्वर्जानां शेषाणां षसां कर्मणामुदीरकः केवलं सूक्ष्मसंपरायगुणस्थानकस्य
चरमावलिकायां मोहनीयमावलिकाप्रविष्टमिति कृत्वा तस्याप्युदोरणाया अन्नावात्पंचानामुदीरकः. तथा सूक्ष्मसंपरायगुणस्थानकचरमावलिकात प्रारभ्य यावतीणः दीगमोहगुणस्थानकं तावन्मोहेन मोहनीयेन, च शब्दादिनीयायुया च वर्जितानां शेषाणां पंचानामुदीर- कः, अत्रापि की गमोहगुणस्थानस्य चरमावलिकायां ज्ञानावरणदर्शनावरणांतरायाणामप्यावलिकाप्रविष्टत्वानोदीरणेति क्ष्योरेव नामगोत्रयोरुदीरकः, तत्परतः दीपमोहगुणस्थानकात्प
॥॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only