________________
नाग
पंचसं अत्तसन्निमि ॥४॥ व्याख्या-पर्याप्तसंझिवर्जाः शेषा अपर्याप्तसूक्ष्मैकेडियादयस्त्रयोदशन्ने-
दनिनाः सर्वेऽपि जीवाः सप्त अष्टौ वा बभ्रंति, तत्रायुधकाले अष्टौ, शेषकालं तु सप्त. 'नटीका
नसनठगानत्ति ' सर्वेऽप्युदीर्णविद्यमानाष्टकाः, सर्वेषामपि कर्माष्टकमुदीर्ण सत्तायां च प्रा॥धाप्यते इत्यर्थः तथा पर्याप्त संजिनि सप्ताष्टषका बंधकलिंगाः सप्ताष्टषकबंधकत्वाऽबंधकत्व
विकल्पा नवंति. किमुक्तं नवति ? पर्याप्तः संझी कदाचित्तप्तबंधको नवति, कदाचिदष्टबंधका, कदाचित्षबंधकः, कदाचिदेकबंधकः, कदाचिदबंधकः, तत्र मिथ्यादृष्ट्यादिरप्रमत्तांतःसप्तबंधकोऽष्टबंधको वा. मिश्रोऽपूर्वकरणोऽनिवृत्तिबादरश्च सप्तबंधकः. सूक्ष्मसंपरायः षड्बंधकः. उपशांतमोहवीणमोहसयोगिकेवलिन एकबंधकाः. अयोगिकेवली त्वऽबंधकः. तुशब्दस्याऽधिकार्यसंसूचनादष्टसप्तचतुर्लक्षणा नदयन्नंगा अष्टसप्तचतुर्लकणाः सत्तानंगाश्च पर्याप्त संझिनि वेदितव्याः, ते च प्रागुक्तोदयसत्ताविधिक्रमेणाऽवसेयाः ॥४॥ संप्रति गुणस्थानकेषू- दीरणाविधिमाह
॥ मूलम् ॥-जाव पमत्तो अठाहु-दीरगो वेयानवजाणं ॥ सुहुमो मोहेण य जा।
an
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org