SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ न षोऽपि, तत्राऽपूर्वकरणाऽनिवृत्तिबादरावतिशुहत्वात, मिश्रस्तु तथास्वान्नाव्यादिति, तदेवमु- नाग २ तो गुणस्थानकेषु मूलप्रकृतीरधिकृत्य बंधविधिः ॥ २॥ संप्रत्युदयसनाविधी प्ररूपयतिटीका ॥ मूलम् ||-जा सुदुमसंपरान । नश्न संताई ताव सबाई ॥ सत्तवसंतेखीण । स॥४४॥ त सेसेसु चत्तारि ॥ ३॥ व्याख्या-मिथ्यादृष्टिगुणस्थानकादारज्य यावत्सूक्ष्मसंपरायगुण स्थानकं, तावत्सर्वाण्यपि अष्टावपि कर्माणि नदीन्युदयप्राप्तानि संति च प्राप्यते. सर्वत्रापि मोहनी योदयसत्तयोः प्राप्यमाणत्वात्. तथा नपशांतमोहे नदये सप्त प्राप्यंते, मोहनीयस्योपशांतत्वेनोदयाऽनावातू, सत्तायामष्टावपि मोहनीयस्य विद्यमानत्वात्. तया कीणे कीणमोदे नदये सत्तायां च सप्त, मोहनीयस्य कोणत्वेनोदयाद्यन्नावात्. शेषयोस्तु सयोग्ययोगिकेवलिनोश्चत्वार्यघातिकाणि नदये सत्तायां च प्राप्यंते, न शेषाणि, तेषां वीणत्वात्. तर देवमुदयसत्ता विधी अपि गुणस्थानकेषूक्तौ, नदीरणाविधिरग्रे वक्ष्यते बहुवक्तव्यत्वात्. ॥॥ ॥ ॥ 3 संप्रति जीवस्थानकेषु बंधोदयसत्ताविधीनाह ॥ मूलम् ।।बंधं तिसत्तअव । नश्नसत्तठगा न सोवि ॥ सत्तछ गबंधग-नंगा प-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy