SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ४५७ ॥ नदये च सति प्रायोऽवश्यमुदीरणा, नदयोदीरणाभ्यां च यन्नाद्याप्यनुन्नूय कयं नीतं तदवशेसत्, ततो बंधविधौ जयमाने इति नदयादिकमवश्यं जणितव्यं ॥ १ ॥ तत्र प्रथमतो गुस्थानकेषु मूलप्रकृतीरधिकृत्य बंधविधिमाह— ॥ मूलम् ॥-जा अपमत्तो सत्तट्ठ-बंधगा सुहुम एहमेगस्स ॥ नवसंतखील जोगी । सनियमित नियही ॥ २ ॥ व्याख्या - मिथ्यादृष्टिगुणस्थानकादारभ्याऽपांतराले मिगुणस्थानकं वर्जयित्वा यावदप्रमत्तसंयत गुणस्थानं, तावज्जीवः सप्ताष्टबंधकाः सप्त वा ब तिष्टौ वा इत्यर्थः तत्र आयुर्बधकाले अष्टौ वनंति, शेषकालं तु सप्त. मिश्र गुणस्थानके च विशेष वक्ष्यतीति तस्येह वर्जनं; तथा सूक्ष्मः सूक्ष्मसंपरायो मोहायुर्वजनां शेपाणां मूलप्रकृतीनां बंधकः, सूक्ष्मसंपरायो ह्यतिविशुद्धत्वान्नायुर्बंध मारनते, बादरकषायोदया नावाच्च न मोहनीयबंधमिति तथा एकस्य एकस्यैव सातवेदनीयस्य नृपशांत मोहकी मोहसयोगिकेवलिनो बंधकाः, न शेषकर्मणां कषायोदयाऽनावात तथा आयुर्वजनां सप्तानां कर्मणां निवृत्तिमिश्राऽनिवृत्तयोऽपूर्वकरण मिश्राऽनिवृत्तिबादरसंपराया बंधकाः, नायु Jain Education International For Private & Personal Use Only भाग २ ॥ ४४७ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy