________________
पंचसं
नाग २
टीका
वेदोदयात्, नाग्न्यपरीषहो जुगुप्सोदयात्, सत्कारपुरस्कारपरीषदो लानोदयात्, दर्शनपरीष- हो दर्शनमोहनीयात्. एते च सर्वेऽपि मूलत पारज्य हाविंशतिसंख्याः परीषहाः सामस्त्येन, एवकारोऽवधारणे जिनक्रमश्च, रागिष्वेव. अनिवृत्तिबादरसंपरायपर्यवसानेषु सरागेष्वेव नवंति. ॥ इति श्रीमलयगिरिविरचितायां पंचसंग्रहटीकायां बंधहेतुवक्तव्यतानिधानं
चतुथै हारं समाप्तं ॥ श्रीरस्तु । (ग्रंथाग्रंथ ६००० )
॥४४६ ॥
.
तदेवमुक्तं बंधहेतुवक्तव्यतानिधानं चतुर्थ शारं, संप्रति बंधविधिलक्षणपंचमहारानिधानावसरः, तत्र च बंधोदयोदीरणासत्ता अन्निधेयाः, आह-ननुबंधस्य विधिधविधिरितिव्युसत्पत्तेबंधविधौ बंधस्यैव प्रतिपादनं युक्तं, नोदयोदीरणासत्तानां, तत्कथं बंधोदयोदीरणासत्ता
स्तत्र वक्तव्या इत्यत आहॐ ॥ मूलम् ॥-बस्सुदन नदए । नदीरणा तदवसेसयं संतं ॥ तम्हा बंधविहाणे। ननं.
ते ई नणियच्वं ॥ १ ॥ व्याख्या-इह बस्य सतः कर्मणो बाधाकालदयेणोदयो नवति,
2
॥
६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org