SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग २ टीका वेदोदयात्, नाग्न्यपरीषहो जुगुप्सोदयात्, सत्कारपुरस्कारपरीषदो लानोदयात्, दर्शनपरीष- हो दर्शनमोहनीयात्. एते च सर्वेऽपि मूलत पारज्य हाविंशतिसंख्याः परीषहाः सामस्त्येन, एवकारोऽवधारणे जिनक्रमश्च, रागिष्वेव. अनिवृत्तिबादरसंपरायपर्यवसानेषु सरागेष्वेव नवंति. ॥ इति श्रीमलयगिरिविरचितायां पंचसंग्रहटीकायां बंधहेतुवक्तव्यतानिधानं चतुथै हारं समाप्तं ॥ श्रीरस्तु । (ग्रंथाग्रंथ ६००० ) ॥४४६ ॥ . तदेवमुक्तं बंधहेतुवक्तव्यतानिधानं चतुर्थ शारं, संप्रति बंधविधिलक्षणपंचमहारानिधानावसरः, तत्र च बंधोदयोदीरणासत्ता अन्निधेयाः, आह-ननुबंधस्य विधिधविधिरितिव्युसत्पत्तेबंधविधौ बंधस्यैव प्रतिपादनं युक्तं, नोदयोदीरणासत्तानां, तत्कथं बंधोदयोदीरणासत्ता स्तत्र वक्तव्या इत्यत आहॐ ॥ मूलम् ॥-बस्सुदन नदए । नदीरणा तदवसेसयं संतं ॥ तम्हा बंधविहाणे। ननं. ते ई नणियच्वं ॥ १ ॥ व्याख्या-इह बस्य सतः कर्मणो बाधाकालदयेणोदयो नवति, 2 ॥ ६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy