________________
पंचसं०
नाग २
टीका
॥
४५॥
श्रापि न धर्माऽधर्मफलनूनान देवनारकादीन्पश्यामि, ततो महोपवासाद्यनुष्ठायिनां प्रातिहा- यविशेषाः प्रापुरनूवन्निति प्रलापमात्रं, इत्येवं यन्मिथ्यादर्शनमोहनीयस्य प्रदेशोदयतः कदध्यवसायस्योचानं स दर्शनपरीषदः, स चैवं सोढव्यः
देवा मनुष्यलोकानामपेक्षया परमसुखिनः, न च संप्रति दुःषमानुन्नावतस्तीर्थकरादिरस्ति, ततः परमसुखासक्तत्वान्मनुष्यलोके च कार्याऽनावान संप्रति मनुष्याणां दर्शनपश्रगोचरतामायांति; नारकास्तु निरंतरं तीव्रतरवेदनार्त्तत्वात्पूर्वकृतःकर्मविपाकोदयनिगडनिगमितत्वाच्च गमनागमनशक्तिविकलाः, ततस्तेऽपि नेहागवति, नापि दुःषमानुन्नावत उत्तमसंहननाऽसंनवे संप्रति तादृशी तपोविशेषशक्तिस्ति नावनोल्लासो वा, येन ज्ञानातिशयोत्पादनतस्तत्स्थाने देवनारकान्पश्यति; चिरंतनपुरुषाणां तूतमसंहननवशादुत्तमा तपोविशेषशक्तिरुत्तमा च नावना समासीत्, ततः सर्वं तेषामुपपद्यते इति. एते चाष्टौ निषद्यापरीषहादयः परीषदा मोहान्मोहनीयान्नवंति, तथाहि-निषद्यापरीषहो नयोदयात, याञ्चापरीषदो मानोदयात्, आक्रोशपरीपदः क्रोधोदयात्, अरतिपरीषदोऽरतिमोदनीयोदयात, स्त्रीपरीषहः पुं
॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org