________________
नाग २
पंचसं गान ॥१॥ एवं तुद निजियपरी-सहा जिणिंदावि सबहावनं ॥ अहवा जो नत्नासु ।
स विडीवेलेवि किनिठे ॥ २॥ सिय पावई अणिठं । एवं श्छीपरीसहपसंगा॥ नो सुनंतर टीका
वाहा । निवारणादश्पसंगस्स ॥ ३ ॥ नवि किंचि पडिसिहं । अणुनायं वा वि जिणवरिं देहिं ॥४४॥ ॥ मोतुं मेहुगन्नावं । न विणा सो रागदोसेहिं ॥४॥ फासुयमवि असणाई । न कयाइवि 2 अनदेह नोनवं ॥ पायवं च परीसह-सहणं तह चमाणेणं ॥५॥
इति कृतं प्रसंगेन, विस्तरेण तु धर्मसंग्रहणीटीकायामपवादः प्रपंचित इति तत एवाsवधार्यः. तथा ' सकारेनि' पदैकदेशे पदसमुदायोपचारात् सत्कारपुरस्कार ति दृष्टव्यं. त
त्र सत्कारो वस्त्रपात्रत्नक्तपानप्रदानादिरूपः, पुरस्कारः सतगुणोत्कीर्तनं वंदनाच्युतानासनIA प्रदानादि वा, तत्र विपोषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयतत्वज्ञस्य बहुकृत्वः पर
वादिविजयिनो यत्प्रणामन्नक्तिबहुमानसंभ्रमासनप्रदानन्नक्तपानवस्त्रपात्राद्यतिसर्जनं न मे कः चित्करोतीति प्रणिधानपरिदरणं तत्सकारपरीषदसहनं, तथा 'दसणंति' दर्शनविषयपरीषदोऽपि दर्शनमित्युक्तं, तत्र सर्वपापस्थानेन्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसंगश्चाई, त
॥४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org