SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं टीका ॥४३॥ स्यात्, तथा च सति कुतो मोक्षावाप्तिः? उपचरितस्य निरुपचरितार्थक्रियाकारित्वाऽयोगात्. न हि माणवको दहनोपचारादाधीयते पाके इति. यद्येवं तर्हि कल्पनीयमाहारमपि भुंजानस्य न सम्यक् क्षुत्परीषहसहनं नवेत, नवउक्तन्यायेन सर्वश्रा आहारपरित्यागत एव तत्सहनोपपनेः, एवं च सति नगवानप्यईन क्षुत्परीपहजेता न नवेत, सोऽपि हि नगवान् - प्रस्श्रावस्थायां नवन्मतेनापि कल्पनीयमाहारमुपभुक्ते, न च स तथा कल्पनीयमाहारमुपलुंजानोऽपि क्षुत्परीवहजेता नेष्टः.. ततो यथाऽनेषणीयाऽकल्पनीयत्नोजनपरित्यागतः क्षुत्परीषहसहनमिष्टं, तथा महामू. ल्याउनेषणीयाऽकल्पनीयवस्त्रपरित्यागत आचेलक्यपरीषहसहनमेष्टव्यं. न च वाच्यमेवं तर्दि कमनीयकामिनीजनपरिनोगपरिहारतः काणेक्षणविरूपवामनेत्रापरिनोगमपि कुर्वतः स्त्रीपरीषहसहनप्रसंग इति. स्त्रीपरिनोगस्याऽन्यत्र सर्वात्मना सूत्रांतरेण प्रतिषित्वात्, न चैवं परिजीर्णाल्पमूल्यवस्त्रपरिन्नोगः सूत्रांतरेण प्रतिषिः, ततो नातिप्रसंगाऽवाप्तिः. आद चजा चेलनोगमेना । अजिन अचेलयपरीसहो तेग अजियादगिंगापरी-सहोविन्नत्तानो ॥४४३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy