________________
पंचसं टीका
॥४॥
मित्यर्थः, तदपि चाचेलक्यमिद श्रुतोपदेशेनान्यथा धारणं परिजीर्णाल्पमूख्यखंमिताऽसर्वत- नाग २ नुप्रावरणत्वं च, तत्रापि लोके नाग्न्यव्यपदेशप्रवृत्तिदर्शनात्. तपाहि-नदीमुत्तरन् अधस्तनशाटकपरिवेष्टितशिरा अपि पुमान् लोके नग्न इति व्यपदिश्यते. तथा काचित्परिजीर्णशाटिकाकृतपरिधानापि तंतुवायमेवमाचष्टे-त्वर कोलिक देहि मे शाटिकां ? नग्नादं वर्ने इति. तन्मुनयोऽपि खंडिताऽल्पमूल्यपरिजीर्णसर्वतनुप्रावरणधारिणोऽन्यापरिधानतश्च सचेला अपि तत्वतोऽचेला एव, जह जलमवगाहंतो । बहुचेलोवि सिरवेढियकमिलो ॥ नण नरो अचेलो । तह मुणन संतचेलोवि ॥ १ ॥ तह प्रोवजुनकुछिय-चेलेहिंवि ननए अचेलति ॥ जहत्तरसालिय लहुं । देप्पेत्ति नग्गियामोनि ॥ ३॥ एवं च सत्युनमधृतिसंहननादिविकलानामिदानींतनसाधूनां तृणगृहणाऽनलसेवापरित्यागतः संयमस्फातिनिमितं यथोक्तानि वस्त्राणि धारयतामाचेलक्यपरीषदसहनं सम्यगेव दृष्टव्यं. नक्तं च-संजमजोगनिमित्तं । परिजु ॥४॥ नादीणि धारयंतस्स ।। कह न परीसहसहणं । जश्णो सानिम्ममनस्स ॥१॥ अथ ब्रूयादाचेलक्यमुक्तप्रकारेण तावदौपचारिकं ततस्तश्रारूपाचेलक्यासेवनपरीषदनमप्यौपचारिकमेवर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org