________________
पंचसं0
टीका
॥१॥
दमाईदऽप्रच्यवनमेष निषद्यापरीषदविजयः. तथा बाह्यान्यतरतपोऽनुष्ठानपरायणस्य दीनव- नाग २ चनमुखवैवर्यपरिहारेणाहारवसतिवस्त्रपात्रलेषजानि सम्यक् प्रवचनोक्तेन याचमानस्य 'स-४
मपि साधोर्याचितं नवति, नायाचितमिति ' चिंतयतो यद्याचाविधौ लाघवान्निमानसहनं तद्याचापरीषहसहनं. तथा मिथ्यादर्शनोदृप्तोदीरितान्यमर्षाऽवज्ञानिंदावचनानि क्रोधहुतवहोद्दीपनपटिष्टानि शृण्वतोऽपि, तत्प्रतीकारं कर्तुमपि शक्नुवतो जुरंतः क्रोधादिकषायोदयनिमिनपापकर्मविपाक इति चिंतयतो यत्कषायलवमात्रस्यापि स्वहृदयेऽनवकाशदानमेष आक्रोशपरीषद विजयः. तथा सूत्रोपदेशतो विहरतस्तिष्टतो वा कदाचनापि यद्यर तिरुत्पद्यते तदापि स्वाध्यायध्यानन्नावनारूपधर्मारामरतत्वेन यदरतिपरित्यजनं सोऽरतिपरीषद विजयः तथा एकांतेष्वारामनवनादिप्रदेशेषु नवयौवनमदविज्रमप्रमत्नासु शुनं मनःसंकल्पमपहरंतीषु प्रमदास्वत्यंतसंवृतेश्यिांतःकरणस्य, 'अशुचिकुणपपिंक एषः'
॥ ४१॥ इत्येवमशुननावनावशतो यत्तगतललितहसितमृदुन्नाषणसविलास निरीक्षणचंक्रमणादिरूपाणां मन्मयशराणां विफलताकरणमेष स्त्रीपरीषहविजयः, तथा नग्नता नाग्न्यमाचेलक्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org