SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ नाग ___टीका पंचर स्य यदलानपीमासहनं सोऽलानपरीषद विजयः. एते सर्वेऽपि चतुर्दशसंख्याः परीषदाः उद्म- स्प्रेषु नपशांतमोदकीणमोदेषु नवंति, सूक्ष्मसंपरायेषु च तेषामपि संज्वलनलोनगतकिट्टी मात्रवेदनतः परमार्थतो वीतरागद्मस्थकरूपत्वात्, न हि सूक्ष्मसंपराये मोहनीयोदयप्रत्न॥४४॥ वाः केऽप्यन्येऽपि परीषदाः संनवंति, मोहस्य समस्यापि तस्य वीणत्वात, ततस्तत्रापि च स तुर्दशसंख्याः परीपहा नच्यमाना न विरुध्यते. नक्तंच-चतुर्दशैते विझेयाः । संनवेन परीषहाः ॥ सूक्ष्मसंपरायकाणां । उद्मस्थानामरागिणां ॥१॥१॥ ॥मलम् ॥-निसज्जा जायणाकोसो । अरईबिनग्गया ॥ सकारो देसणं मोहा। बावीसा व रागिसु ॥ २२ ॥ व्याख्या-अत्रापि सामर्थ्य लब्धः परीषदशब्दः प्रत्येकमन्निसबध्यते. निषद्यापरोपदो याञ्चापरीषद इत्यादि. निषद्या च नपाश्रय नच्यते, निषीदत्यस्यामि ति निषद्येति व्युत्पत्तिबलात्. तत्र श्मशानोद्यानसत्रागारगिरिगुहादिषु स्त्रीपशुपंकविवर्जिते , षु अनन्यस्तपूर्वेषु निवसतः, सर्वत्र स्वेश्यिज्ञानप्रकाशपरीक्षिते प्रदेशे नियमानुष्ठानमधि तिष्टतः, सिंहव्याघ्रादिविविधनीषणध्वनिश्रवणतोऽनजातन्नयम्य, यच्चतुर्विधोपसर्गसहनेन मो ॥४०॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy