________________
पंचसं०
नाग ३
टीका
॥४३
॥
॥ मूलम् ॥-वेयणीयत्नवा एए । पन्ना नाणान आश्मे ॥ अष्ठमंमि अलानोलो । उ- नमसु चोइस ॥ २१॥ व्याख्या-एते अनंतरोक्ता एकादश परीषदा वेदनीयन्नवा वेदनीयकर्मप्रनवाः, तथा चोक्तं-क्षुत्पिपासावशीतोष्णे । दंशश्चर्या वधो मलः ॥ शय्यारोपस्तृ. णस्पर्शी । जिने वेद्यस्य संन्नवात् ॥१॥ तया आदिम ज्ञानावरणीयलक्षणे कर्मण्युदयप्राप्ते प्रज्ञाऽझाने नवतः, प्रज्ञापरीषदो नवत्यज्ञानपरीषहश्च. तत्र अंगोपांगपूर्वप्रकीर्णकविशारदस्य शब्दतर्काध्यात्मनिपुणस्य मम पुरस्तादन्ये सर्वेऽपि नास्करस्य पुरः खद्योता इव निःप्रना इति ज्ञानानंदस्य यनिरसनं स प्रशापरीषदविजयः, तथा अज्ञोऽयं पशुसमो न वेत्ति किंचिदित्येवमाद्यधिक्षेपवचनं सम्यक् सहमानस्य परमपुष्करतपोऽनुष्ठाननिरतस्य नित्यमप्रमनचेतसो न मेऽद्यापि ज्ञानातिशयः समुत्पद्यते, इति यदचिंतनं सोऽज्ञानपरीषदविजयः. तथा । अष्टमे अंतरायानिधाने कर्मणि विपाकोदयप्राप्रे अलानोलो अलान्नसमुचः परीषदो नवति,
तत्र नानादेशविहारिणो विनवमपेक्ष्य बहुधूचनीचैर्गृहेषु निकामनवाप्याप्यसंक्लिष्टचेतसो, दातृविशेषपरीक्षानिरुत्सुकस्य — अलानो मे परमं तपः' इत्येवमधिकगुणमलानं मन्यमान
॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org