SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ॥४३ ॥ पंचषां दर्नादितणानामुपरि संस्तारकोत्तरपट्टी निधाय शेरते, अश्रवा चौरापहतोपकरणो यदिवा- नागर तिजीर्णतया व्यपगतसंस्तारकोत्तरपटो दर्नादितृणान्यास्तीर्य शेते, तत्र यत्तणस्पर्शसम्यगधिर सेवनं स तृणस्पर्शपरीषदविजयः. तथा अधिगतबंधमोक्तत्वस्य पवनवनिःसंगतामादधानस्य, देशकालप्रमाणोपेतं संय१ मविरोधिमार्गगमनं परिहरतः, प्रतिमासकल्पमागमानुसारेण चर्यामाचरतः, परुषशर्कराकं. टकादिव्यधजातचरणखेदस्यापि सतो यत्पूर्वासेवितयानवाहनादिगमनाऽस्मरणं स चर्यापरी. पहविजयः, तथा दंशपरीषह इत्यत्र दंशग्रहणमशेषशरीरोपघातकसत्वोपलकणं, यथा 'का. केन्यो रक्षतां सर्पिः' इत्यत्र काकग्रहणमुपघातकोपलकणं, तेन दंशमशकमक्षिकामत्कुणकीटपिपीलिकावृश्चिकादिनिर्वाध्यमानस्यापि ततः स्थानादनपगतः, तेषां च दंशमशकादीनां त्रिविधंत्रिविधेन बाधामकुर्वतो, व्यजनादिनापि तान्न निवारयतो यत्सम्यक् देशमशका- ॥३०॥ दिव्यधपीमासहनं स दंशपरीषहविजयः. एते एकादश परीषहाः सयोगिषु सयोगिकवलिषर - संनवंति. ॥ २० ॥ किं कर्मप्रनवा एते एकादशापि परीषदाः? इति चेदत आह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy