SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ नाग २ टीका पंचसं0 तथा खरविषमप्रचुरशर्कराशकलसंकुलेषु शीतेषूष्णेषु वा नूदेशेषु मृकरिनादिनदन्नि- नचंपकादिपट्टेषु वा निशमनुनवतः सम्यक्प्रवचनानुसारेण तत्कृतबाधासहनमरागगमनं च शय्यापरीषहसहनं. तथा रोगे सत्यल्पबहुत्वालोचनया प्रवचनोक्तविध्यनुसारतः प्रतिक्रियास॥४३॥ माचरणं रोगपरीषद विजयः, तथा निशितकृपाणमुजरादिप्रहरणतामनादिन्निापाद्यमानश शरीरस्य व्यापादकेषु मनागपि मनोविकारमकुर्वतो मम पुराकतकर्मणामेव फलं, तन मे किं। चिदप्यमी वराकाः कुर्वति, अपि च विशरारुस्वन्नावं शरीरमेतैर्वाध्यते, नांतर्गतानि मम झानदर्शनचारित्राणीति चिंत यतो वासीतकणचंदनानुलेपनसमदर्शिनो यत्सम्यग्वधपीमासहनं स वधपरीषद विजयः. तथा अप्कायिकादिजंतुपीमापरीहारायाऽमरणादस्नानव्रतधारिणः, प. टुरविकिरणप्रतापजनितप्रस्वेदवारिसंपर्कलमपवनानीतपांशुनिचयस्य मलापनयनाऽसंकल्पित. मनसः सद्दानदर्शनचारित्रविमलसलिलप्रक्षालनेन कर्ममलनिराकरणाय नित्यमुद्यतमतेर्मलपीमासदनं मलपरीषहसहनं. तथा गछवासिनां गवनिर्गतानां वा शुषिरस्य दर्नादेस्तृणस्य परिनोगः समनुज्ञातो नगवता, तत्र येषां दर्नादितृणानामुपरि शयनमनुज्ञातं स्वगुरुन्निस्ते. ॥४३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy