SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ पंचसं ... टीका ॥६६३ ॥ मसंपरायगुणस्थानकचरमसमये कयमुपपद्यते. एताश्च मध्यमकषायाष्टकप्रमुखाः सर्वानाग अपि यथाक्रम कयं प्रतिपद्यमाना नक्ताः कपकश्रेणिमधिकृत्य, इतरस्यां पुनरुपशमश्रेण्यां यावऽपशांतमोगुणस्थानकं तावत्सत्यो वेदितव्याः॥१३० ॥ मंप्रत्याहारकतीर्थकरयोर्गुणस्थानकेषु मनवमाह ॥ मूलम् ॥-मबाणवि आहारं । मासणमीसेयराण पुण तिवं ॥ नन्नय संति न मिने । तिनगरे अंतरमुहुनं ॥ १३॥ ॥ व्याख्या-आहारकनामकर्म सर्वेषामपि मिथ्यादृष्ट्यादीनामयोगिकेवलिपर्यंतानां सनामधिकृत्य नाज्यं, कदाचिन्नति कदाचिन. तीये तीधैकर रनामकर्म पुनः सासादनामश्रेतरेषां सासादनमिश्ररहितानां शेषाणां जीवानां सर्वेषामपि नाज्यं. मामादनसम्यग्मिथ्यादृष्ट्याः पुनर्नियमान विद्यते, स्वन्नावत एव तीर्थ करनामकर्मणः सासादनसम्यगमिथ्या दृष्टिरूपे स्थानकहिके गमनाऽमन्नवात. तथा नन्नयस्मिन श्रादारकतीर्थकग्नामरूपे कर्मध्ये मति न मिथ्यादृष्टिमिथ्यादृष्टि व नवतीत्यर्थः. त. या तीर्थकरे तीकरनामकर्मणि सति केवलं यदिनति मिथ्याष्टिस्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy