SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ नाग टीका पंचसं मेव कालं नाधिकं, एतचाग्रे सप्ततिकाधिकारे सप्रपंचं नावयिष्यते ॥ १३ ॥ ॥ मूलम ॥-अन्नयरं वेयगीयं । नचं नामस्स चरमुदयान॥ मणुयान अजोगं वा । सेसान फुचरिममयंता ॥ १० ॥ व्याख्या-अन्यतरत्सातमसातं वा वेदनीयं, नच्चैर्गोत्रं, त६६॥ श्रा या नानो नामकर्मणश्चरमोदया नव प्रकृतयस्तद्यथा-मनुजगतिः, पंचेंश्यि जातिः, त्र र सनाम, वादरनाम, पर्याप्तनाम, सुलगनाम, आदयनाम, यशःकीर्तिः, तीर्थकरनामेति, तथा मनुष्यायुः, एता हादशप्रकृतयोऽयोग्यता अयोगिचरमसमयपर्यवसानाः, यावदयोगिचरमसः मयस्तावत्सत्य इत्यर्थः शेषाः पुनरन्यतरवेदनीयदेवहिकौदारिकसप्तकवैक्रियसप्तकाहारकतैजसकार्मणसप्तकप्रत्येकसंस्थानषट्कसंहननषट्कवर्णादिविंशतिविहायोगतिहिकाऽगुरुलघुपराघातोपघातोच्नास स्थिरास्थिरशुनाशुनपुगसुस्वरदुःस्वराऽनादेयाऽयशःकीर्तिमनुष्यानुपूर्वीनिर्माणाऽपर्याप्तक* नीचैर्गोत्ररूपास्यशीतिसंख्या अयोगिकेवलिनि विचरमसमयांता अयोगिकेवलिनो हिचरम समये कयमुपयांतीत्यर्थः तदेवमुक्तमेकैकप्रकृतिसत्कर्मविषयं स्वामित्वं, संप्रति प्रकृतिसत्क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy