________________
नाग
टीका
पंचसं मेव कालं नाधिकं, एतचाग्रे सप्ततिकाधिकारे सप्रपंचं नावयिष्यते ॥ १३ ॥
॥ मूलम ॥-अन्नयरं वेयगीयं । नचं नामस्स चरमुदयान॥ मणुयान अजोगं वा ।
सेसान फुचरिममयंता ॥ १० ॥ व्याख्या-अन्यतरत्सातमसातं वा वेदनीयं, नच्चैर्गोत्रं, त६६॥ श्रा या नानो नामकर्मणश्चरमोदया नव प्रकृतयस्तद्यथा-मनुजगतिः, पंचेंश्यि जातिः, त्र
र सनाम, वादरनाम, पर्याप्तनाम, सुलगनाम, आदयनाम, यशःकीर्तिः, तीर्थकरनामेति, तथा
मनुष्यायुः, एता हादशप्रकृतयोऽयोग्यता अयोगिचरमसमयपर्यवसानाः, यावदयोगिचरमसः मयस्तावत्सत्य इत्यर्थः
शेषाः पुनरन्यतरवेदनीयदेवहिकौदारिकसप्तकवैक्रियसप्तकाहारकतैजसकार्मणसप्तकप्रत्येकसंस्थानषट्कसंहननषट्कवर्णादिविंशतिविहायोगतिहिकाऽगुरुलघुपराघातोपघातोच्नास
स्थिरास्थिरशुनाशुनपुगसुस्वरदुःस्वराऽनादेयाऽयशःकीर्तिमनुष्यानुपूर्वीनिर्माणाऽपर्याप्तक* नीचैर्गोत्ररूपास्यशीतिसंख्या अयोगिकेवलिनि विचरमसमयांता अयोगिकेवलिनो हिचरम
समये कयमुपयांतीत्यर्थः तदेवमुक्तमेकैकप्रकृतिसत्कर्मविषयं स्वामित्वं, संप्रति प्रकृतिसत्क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org