SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ पंचसं मस्थानगतं वक्तव्यं, प्रकृतिसत्कर्मस्थानानि चाग्रेऽवश्यं वक्तव्यानि, ततस्तत्रैव ' दोसंताणा- नाग ई' इत्यादिना ग्रंयेनाऽन्निधास्यते, नात्र ग्रंथगौरवन्नयात्, ततस्तान्यवधार्येद स्वामित्वं वक्त व्यमिति. नक्तं प्रकृतिसत्कर्म. ॥ १४० ।। संप्रति स्थितिसत्कर्म वक्तव्यं, तत्र च अनुयोग॥६६॥ोरे, तद्यथा-माद्यादिप्ररूपणा स्वामित्वं च, साद्यादिप्ररूपणापि हिंधा, मूलप्रकृतिविषया उत्तरप्रकृतिविषया च, तत्र प्रश्रमतो मलप्रकतिविषयां साद्यादिप्ररूपणां चिकीर्षराह ॥मूत्रम् ।।-मूलनिई अजहन्ना तिहा । ( गाथाचतुश्रीशः)॥ व्याख्या-मूलप्रकृ. तीनामजघन्या स्थितिस्त्रिधात्रिप्रकारा, तद्यथा-अनादिर्बुवा अध्रुवा च. तथादि मूलप्रकृतीनां जघन्यं स्थितिसत्कर्म स्वस्वदयपर्यवसाने समयमात्रै कस्थित्यवशेषे नवति, तच्च सादि अ. ध्रुवं. ततोऽन्यत्सर्वमजघन्यं स्थितिसत्कर्म, तच्चानादि सदैवनावात. ध्रुवाध्रुवता पूर्ववत. नत्कृश टाऽनु कृष्टे तु स्थितिसत्कर्मणी साद्यध्रुवे, मा च साद्यध्रुवता योरपि पर्यायेणानेकशो नव- ॥६६५।। नादवलेया. कृता मूलप्रकृतीनां साद्यादिप्ररूपणा ॥ सांप्रतमुत्तरप्रकृतीनां चिकीर्षुराह ॥ मूलम् ॥-चना , पढमयाण नवे ॥ धुवसंतीपि तिहा । सेसविगप्पा धुवा पु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy