SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ६६६ ॥ विहा ॥ १४१ ॥ व्याख्या - प्रथमानां प्रथमकपायालामनंतानुबंधिनामजघन्य स्थितिसत्कर्म चतुर्धा, चतुःप्रकारं, तद्यथा - सादि श्रनादि ध्रुवमध्रुवं च तथादि - अमीषां जघन्यं स्थितिसत्कर्म स्वक्षयोपांत्य समये स्वरूपापेक्षया समयमात्रै कस्थितिरूपं. अन्यथा तद् दिलमयमा - नं, तच साधुवं ततोऽन्यत्सर्वमजघन्यं तदपि च नद्दलितानां भूयो बंधे सादि, तत्स्थानमप्राप्तानां पुनरनादि, वाध्रुवता पूर्ववत् तथा ध्रुवसत्ताकानां प्रागुक्तस्वरूपाणां षड्विंशत्यधिकशतसंख्याकानामजघन्यं स्थितिसत्कर्म त्रिधा त्रिप्रकारं, तद्यथा - अनादि धुत्रमध्रुवं च तग्राहि-तासां जघन्यं स्थितिसत्कर्म स्वस्वरूयपर्यवसाने उदयवतीनां समयमात्रैकस्थितिरूपं, अनुदयवतीनां स्वरूपतः समयमात्रैकस्थितिकं, अन्यथ तु छिसमयमात्रं, तच्च साद्यध्रुवं, ततोऽन्यत्सर्वमजघन्यं, तच्चाऽनादि सदैवजावत. ध्रुवाभ्रुवता प्रागिव तथा प्रथमकषायाणां ध्रुवसत्ताकानां च प्रकृतीनां शेषा उत्कृष्टानुत्कृष्टजघन्यरूपा विकल्पाः सर्वेऽपि द्विविधा पिकारास्तद्यथा - सादयोऽवाश्च तत्र जघन्यं साद्यध्रुवतया प्रागेव ज्ञावितं, नत्कृष्टमनुत्कृष्टं च स्थितिसत्कर्म पर्यायेणाऽनेकशो जवति ततो द्वितयमपि तत्साद्यध्रुवं तथा या अध्रुवा अध्रु Jain Education International For Private & Personal Use Only नाग ‍ ॥ ६६६ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy