________________
नाग।
पंचसं श्रीका ६६२॥
स्यादिषट्ककयानंतरं समयोने के प्रावलिके अतिक्रम्य पुरुषं पुरुषवेदं कृपयति. एवं पुरुष- वेदेन पकश्रेणिं प्रतिपन्नस्य प्रतिपादितं. ॥ १३६ ॥ संप्रति स्त्रीवेदेन नपुंसकवेदेन वा कर कश्रेणिं प्रतिपत्रस्य विधिमाद
॥ मूलम् ।।-छीनदए नपुसं । इच्छीवेयं च सत्तगं च कमा । अपुमोदयंमि जुगवं । नपुनश्ची पुगो सत्त ॥ १३५ ॥ व्याख्या-स्त्रीवेदस्योदयेन कपकश्रेणिं प्रतिपन्नः प्रश्रमतो नपुंसकवेदं कृपयति. ततः स्त्रीवेदं, स्त्रीवेदकयानंतरं पुरुषवेदहास्यादिषट्करूपं प्रकृतिसप्तकं युगपत्कृपयति. 'कमा इति ' अनेन क्रमेण स्त्रीवेदोदयारूढो नपुंसकवेदादीन कृपयति. अ. पुमोदये नपुंसकोदये वर्तमानः पुनर्युगपत्स्त्रीवेदनपुंसकवेदौ रुपयति. ततः पुरुषवेदहास्यादिषट्करूपाः सप्तप्रकृतीयुगपत, ततः किमित्याह-॥ १३ ॥
॥ मूलम् ॥-संखजा खिंडा | पुगोवि कोहाइलोनसुहुमने ॥ आसज्ज खवगढी । सवा इयराइ जा संतो ॥१३॥ व्याख्या-ततः पुरुषवेदकयानंतरं पुनरपि संख्येयानि स्थिति खंडानि संज्वलनमानं, ततो नूयोऽपि संख्येयेषु स्थितिखमेषु गतेषु संज्वलनमायां, लोनश्च सू
॥६६॥
S
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org