SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ नाग। पंचसं श्रीका ६६२॥ स्यादिषट्ककयानंतरं समयोने के प्रावलिके अतिक्रम्य पुरुषं पुरुषवेदं कृपयति. एवं पुरुष- वेदेन पकश्रेणिं प्रतिपन्नस्य प्रतिपादितं. ॥ १३६ ॥ संप्रति स्त्रीवेदेन नपुंसकवेदेन वा कर कश्रेणिं प्रतिपत्रस्य विधिमाद ॥ मूलम् ।।-छीनदए नपुसं । इच्छीवेयं च सत्तगं च कमा । अपुमोदयंमि जुगवं । नपुनश्ची पुगो सत्त ॥ १३५ ॥ व्याख्या-स्त्रीवेदस्योदयेन कपकश्रेणिं प्रतिपन्नः प्रश्रमतो नपुंसकवेदं कृपयति. ततः स्त्रीवेदं, स्त्रीवेदकयानंतरं पुरुषवेदहास्यादिषट्करूपं प्रकृतिसप्तकं युगपत्कृपयति. 'कमा इति ' अनेन क्रमेण स्त्रीवेदोदयारूढो नपुंसकवेदादीन कृपयति. अ. पुमोदये नपुंसकोदये वर्तमानः पुनर्युगपत्स्त्रीवेदनपुंसकवेदौ रुपयति. ततः पुरुषवेदहास्यादिषट्करूपाः सप्तप्रकृतीयुगपत, ततः किमित्याह-॥ १३ ॥ ॥ मूलम् ॥-संखजा खिंडा | पुगोवि कोहाइलोनसुहुमने ॥ आसज्ज खवगढी । सवा इयराइ जा संतो ॥१३॥ व्याख्या-ततः पुरुषवेदकयानंतरं पुनरपि संख्येयानि स्थिति खंडानि संज्वलनमानं, ततो नूयोऽपि संख्येयेषु स्थितिखमेषु गतेषु संज्वलनमायां, लोनश्च सू ॥६६॥ S Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy