________________
पंचसं० यक्षिकं तिर्यग्गतितिर्यगानुपूर्वीरूपमातपनाम एकेंशियजातिः विगलति' त्रिचतुरिंडिय- नाग २ टीका
जातयः, माधारणं, नरककिं नरकगतिनरकानुपूर्वीलक्षणं, तेन यत्र स्वापि तिर्यगेकांतयो* ग्यप्रकृतिग्रहणं नवति. तत्रेमा वेदितव्याः ॥ १५ ॥ ॥६६॥ ॥ मूलम् ।।-एवं नपुंसश्ची । संतं बकं च बार पुरिसुदए ॥ समनणान दोनिन ।
व आवलियान तन पुरिसं ॥ १३६ ॥ व्याख्या-एवं प्रागुक्तेन प्रकारेण प्रकृतिषोमशककयाद
नंतरं संख्ययेषु स्थितिखंडेषु गतेवित्यर्थः, नपुंसकवेदः दीयते, यावच न दीयते तावत्सन, ततो नपुंसकवेदवयानंतरं संख्येयेषु स्थितिखमेषु गनेषु सत्सु स्त्रीवेदः परिदयमुपयाति, सोऽपि यावन्न कयमुपयानि तावत्सन, एवं स्त्री वेदेन पुरुषवेदेन वा पकश्रेणिं प्रतिपन्नस्य दृष्टव्यं. नपुंसकवेदेन प्रतिपन्नस्य तु स्त्री वेदनपुंसकवेदौ युगपत्कयमुपगतः, यावञ्च न कय-) मुपगच्छतस्तावत्संतौ, नपशमश्रेणिमधिकृत्य पुनरुपशांतमोहगुणस्थानकं यावत्संतो, ततः स्त्रीवेदकयानंतरं संख्येयेषु स्थितिखेमेषु गतेषु सत्सु दास्यादिषट्कं युगपत्दयमुपगबति 'बारनि ' अनिवृत्निवादरमपरायगुणस्थानकाक्षायां वर्तमानस्य पुरुषोदये पुरुषवेदोदये, ततो हा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org