________________
पंचसं०
टीका
॥६६
॥
विश्खंमा जाव गिहितिगं ॥ १३४ ॥ व्याख्या-मध्यमा अष्टौ कायाः अप्रत्याख्यानप्रत्या- नाग, ख्यानावरणसंज्ञास्तावत्संतो नवंतो नवंति, यावत्दपकस्य अनिवृनिबादरसंपरायगुणस्थान-१ काज्ञयाः संख्येया नागाः, परतो न विद्यते कोणत्वात्. नपशमश्रेणिमधिकृत्य पुनरुपशांत. मोहगुणस्थानकं यावत्संतो वेदितव्याः. यस्मिंश्च स्थाने दपकस्याऽनिवृत्निवादरसंपरायाक्षायामष्टौ कषायाः वीणाः, तस्मात्स्थानात् यावत्संख्येयानि स्थितिखमानि, तानि तावत्स्त्यानहिंत्रिकं निज्ञानिक्षप्रचलाप्रचलाप्रचलास्त्यानाहरूपं स्थावरादित्रयोदशकं च वक्ष्यमाणस्वरूपं सन्नवति, परतोऽसत्. इदमुक्तं नवति-कषायाष्टककयस्योपरि संख्येयेषु स्थितिखेमेषु गतेषु सत्सु स्त्यानईित्रिकस्थावरादित्रयोदशकरूपाः षोमश प्रकृतयः यमुपयांति, यावन यांति तावत्सत्यः, नपशमश्रेण्यां पुनरेताः षोमशापि प्रकृतय नपशांतमोहगुणस्थानकं यावत्सत्यो वेदितव्याः, ॥ १३४ ॥ संप्रति तदेव स्थावरादित्रयोदशकमाह
॥६६॥ ॥ मूलम् ॥–श्रावरतिरिगइ दोदो। आयागिदिविगलसाहारं ॥ नरयगुजोयालिय। दसाइमेगंततिरिजोगा ॥ १३५ ॥ व्याख्या-स्थावरधिकं स्थावरसूक्ष्मरूपं ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org