SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ पंचर्स० टीका ॥ ६५॥ ॥ मूलम् ॥ - सासणमीसे मीलं । तं नियमेल नवसु जयवं ॥ सासायांत नियमा । पंचसु नज्जा अनपढमा || १३३ || व्याख्या - सम्यग्मिथ्यात्वं सासादने मिश्रे च नियमादस्ति, ततः सासादनो नियमादष्टाविंशतिसत्कर्मेव जवति, सम्यग्मिथ्यादृष्टिश्च सम्यग्मिथ्यात्वं विना नोपपद्यते, ततः सासादने सम्यग्मिथ्यादृष्टौ च नियमात्सम्यग्मिथ्यात्वमस्तीति प्र तिपत्तव्यं नवसु पुनर्गुणस्थानकेषु मिथ्यादृष्टिगुणस्थानके, अविरतसम्यग्दृष्टिगुणस्थानकादिधूप शांत मोदगुणस्थानक पर्यंतेषु जक्तव्यं जजनीयं विकल्पनीयं, कदाचिह्नवति कदाचिन्न, जावना प्रागुक्तानुसारेण स्वयमेव कर्त्तव्या सुगमत्वात् तथा प्रथमा अनंतानुबंधिनः कषायाः सासादनांता नियमात्संति, मिथ्यादृष्टयः सासादनाश्च यस्मादवश्यमनंतानुबंधिनो बधंति, ततस्तेषु ते नियमात्संति, अतः सासादनात्पुरः पुनः पंचसु गुणस्थानकेषु सम्यग्मिथ्यादृष्टयाविष्वप्रमत्तसंयत पर्यंत पर्यंतेषु जाज्या विकल्पनीयाः, यदि नवितास्ततो न संति, इतरथा तु संतीति भावः ॥ १३३ ॥ ॥ मूलम् ॥ - मल्लिकसाया । ता जा अलियहिखवगसंखेज्जा ॥ जागातो संखेया । Jain Education International For Private & Personal Use Only नाग २ ॥ ६५॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy