________________
पंचसं
नाग २
टोका ॥६५॥
मित्वनावना नावनीया. तश्रा कोणमोहगुणस्थानकचरमसमयं यावत् ज्ञानावरणपंचकांत- रायपंचकदर्शनावरणचतुष्टयरूपाश्चतुर्दशप्रकृतयः सत्यः परतोऽसत्यः, आयूंषि चत्वार्यपि नवांतानि स्वस्वन्न वपर्यंतसमयं यावत् संति, न परतः ॥ १३ ॥
॥ मूलम् ।।-तिसु मित्रुनं नियमा। अठसु गणेसु होइ नश्यत्वं ॥ सासायमि नियमा। सम्मं ना दलसु संतं ॥ १३२ ।। व्याख्या-त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्पग्मिथ्यादृष्टिलकणेषु नियमादतश्यतया मिथ्यात्वं सत् विद्यमानं शेशेषु पुनरष्टसु गुस्थानकेषु नपशांतमोहगुणस्थानकपर्यवसानेषु नाज्यं. तथाहि-अविरतसम्यग्दृष्टयादिना पितं चेन नवति, नपशांतं चेन्नवति, कोणमोडादिषु पुनस्तस्याऽवश्यमन्नावः. तथा सम्यतवं सासादने नियमाइस्ति, दशसु पुनर्गुणस्थानकेषु मिथ्यादृष्ट्याद्युपशांतमोहगुणस्थानकपर्यवसानेष नाज्यं, कदाचिन्नवति कदाचिन नवतीत्यर्थः. तथाहि-मिथ्यादृष्टावन्नव्ये न नवति, नव्ये ऽपि कदाचिन्नवति कदाचिन्न नवति. तया सम्यग्मिथ्यात्वं कियत्कालं सम्यक्त्वे नलितेऽपि नवति. ततस्तत्रापि तद् नाज्यं ॥ १३२ ।।
॥६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org