SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं०न यदा नूयोऽपि मिथ्यात्वप्रत्ययेन बध्यते, तदा सादयः, तत्स्थानमप्राप्तस्य पुनरनादयः, ध्रु- वाध्रुवाः प्राग्वत्. तथा ध्रुवं ध्रुवसत्कर्म षड्विंशतिसहितशतसंख्यांतं त्रिधा त्रिप्रकार, तद्यथा टीका ' -अनादि ध्रुवमध्रुवं च. तत्राऽनादिता ध्रुवसत्कर्मतया सदैव नावात्. ध्रुवाध्रुवता अन्नव्यत्न॥६५॥ व्यापेक्षया; तथा शेवं अध्रुवसत्कर्म धिा, तद्यथा-सादि अध्रुवं च, साद्यध्रुवता अध्रुवसत्क मत्वादवसेया, अध्रुवसत्कर्मणश्च प्रकृतय इमास्तद्यथा-सम्यक्त्वसम्यग्मिथ्यात्वे, मनुष्यकिं, देवहिकं, नरककिं, वैक्रियसप्तकं, आहारकसप्तकं, तीर्थकरनाम, नच्चैर्गोत्रं, चत्वार्यायूंषि; सवसंख्यया अष्टाविंशतिप्रकृतयः, तदेवं कृता साद्यादिप्ररूपणा, संप्रति स्वामित्वं वक्तव्यं, तच्च विधा, एकैकप्रकृतिविषयं प्रनूतप्रकृतिस्थानविषयं च, तत्रैकैकप्रकृतिविषयं स्वामित्वमन्निवित्सुराह ॥ मूलम् ॥-दुचरिमखीलनवत्ता । निदादुगचोइसाकणि ॥ ११ ॥ व्याख्या-अत्र * यथासंख्येन पदयोजना, कोणकषायस्य छिचरमसमयं यावत् निशदिकं सत्, परतोऽसत् ते न मिथ्यादृष्ट्यादयः वीणमोहपर्यंता निशाधिकस्य स्वामिनो वेदितव्याः, एवमुनरत्रापि स्वा ॥६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy