SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ नाग । पंचसं K टीका ॥५६॥ सामर्थ्यवशात्पर्याप्तस्येति विवृतं. तीर्थकरनाम्नस्तु कपितकौशस्य उदयप्रश्रमसमये जघ- न्यः प्रदेशोदयो ज्ञेयः, परतो गुणश्रेणीदलिकं प्रनूतमवाप्यत इति स न लवति, उक्तः प्रदेशोदयः तदनिधानाच समाप्त नदयाधिकारः ॥ १३०॥ संप्रति सत्कर्मानिधानावसरः, सत्क म चतुर्धा, तद्यया-प्रकृतिसत्कर्म, स्थितिसत्कर्म, अनुनागसत्कर्म, प्रदेशसत्कर्म च. प्रकतिसत्कर्मणि च अनुयोगहारे, तद्यथा-साद्यादिप्ररूपणा स्वामित्वं च. तत्र साद्यादिप्ररू पणा धिा, मूलप्रकृतिविषया नत्तरप्रकृतिविषया च. तत्र प्रश्रमतो मूलप्रकृतिविषया क्रियते, मूलप्रकृतीनामपि सत्कर्म त्रिविधं, तद्यथा-अनादि ध्रुवमध्रुवं च, तत्राऽनादित्वं सदैव ना. वात्, ध्रुवाध्रुवता अन्नव्यानव्यापेक्षया, कृता मूलप्रकृतिविषया साद्यादिप्ररूपणा, सांप्रतमुत्तरप्रकृतीनां साद्यादिप्ररूपणार्थमाह ॥ मूलम् ॥-पढमकसाया चनदा । तिहा धुवं साइ अधुवं संत ॥ ( गाथाई ) व्या- ख्या-प्रश्रमकाया अनंतानुबंधिनः,ते सत्कर्मापेक्षया चतुर्धा चतुःप्रकारास्तद्यथा-सादयो नादयो ध्रुवा अवैराश्च. तश्रादि-ते सम्यग्दृष्टिना प्रश्रमत नलिताः, ततो मिथ्यात्वं गते ॥५६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy