________________
पंच[सं०
टीका
॥ ६५५॥
कविषयो जघन्यः प्रदेशोदयः चिरकाल संयमपरिपालने हि नूयांसः पुरुषाः परिशटिता जवंति, ततश्विरकालं संयमिन इत्युक्तं. उद्योतग्रहणे च कारणं प्रागुक्तमेवानुसर्त्तव्यं ॥ १२५ ॥
॥ मूलम् || – सेसाणं चख्खुसमं । तंमिव अन्नंमिवा जवे प्रचिरा । तज्जोगा बहुयान त तानु वेयमाणस्स | १३० व्याख्या- नक्तशेषाणां प्रकृतीनां चक्षुःसमं चक्षुर्दर्शनावरणसमं वक्तव्यं तावत् यावदेकेंशियो जातः, ततो येषां कर्मणां तस्मिन्नेव एकेंडियनवे नदयो विद्यते, तेषां तत्रैव चिरादये जघन्यः प्रदेशोदयो वाच्यः येषां तु कर्मणां मनुजगतिहींदिया दिजातिचतुष्टयप्रथम संस्थानपंचकौदा रिकांगोपांगवै क्रियांगोपांग संहननपट्कविहायोग तिद्विकत्रससुजग सुस्वरःस्वरादेयरूपालां पंचविंशतिप्रकृतीनां न तंत्रोदयसंभव:, तेषामेकेंयिज्ञवाहृत्य तत्तदुदययोग्येषु नवेषूत्पन्नस्य तास्तास्तन्नवयोग्या बह्वीः प्रकृतीर्वेदयमानस्य, तत्तन्नव योग्यवदुप्रकृतिवेदनं च पर्याप्तस्योपपद्यते, नाऽपर्याप्तस्य ततः सर्वानिः पर्याप्तिनिः पर्याप्तस्य जघन्यः प्रदेशोदयः, पर्याप्तस्य मनूताः प्रकृतय नृदयमागनंति उदयप्राप्तानां च प्रकृतीनां tageसंक्रमो न जवति तथा च सति विवक्तिप्रकृतीनां जघन्यप्रदेशोदयो लभ्यते, इति
Jain Education International
For Private & Personal Use Only
भाग १
॥ ६५ ॥
www.jainelibrary.org