________________
नाग २
दीका
॥६५॥
क
तिसमाना झेयाः, यया गतीनां जघन्यप्रदेशोदयन्नावना कृता, तभानुपूर्वीणामपि तत्तजतिसं बंधिनीनां कर्तव्या. केवलं ता जघन्यप्रदेशोदययुक्ता ज्ञेया नबादौ नवप्रथमसमये, तृतीये दिसमये अन्या अपि बंधावलिकातीताः काल्पता नदयमागचंति. ततो नवप्रथमसमयग्रहणं.
॥ मूलम् ।'-देवगई महिसमा । नवरं नकोयवेयगो जाहे ॥ चिरसंजमिणो अंत । आहारे तस्स नदयम्मि ॥ १२॥ ॥ व्याख्या-देवगतिरवधिसमा अवधिज्ञानावरणसमा, अवधिज्ञानावरणस्येव देवगतेरपि जघन्यतः प्रदेशोदयो नावनीय इत्यर्थः. नवरं यदा न्योतवेदको नवति, तदा देवगतेर्जघन्यः प्रदेशोदयो दृष्टव्यः. किं कारणमिति चेकुच्यते-यावर द्योतस्योदयो न नवति, तावद्देवगतौ स्तिबुकसंक्रमेण तत् संक्रमयति, ततो जघन्यः प्रदेशो. दयो न लभ्यते. नदयप्राप्तस्य पुनरुद्योतस्य स्तिबुकसंक्रमो न नवति, तत नद्योतवेदकग्रहणं. नद्योतवेदकत्वं च पर्याप्तस्य नवति, नाऽपर्याप्तस्य, इति पर्याप्तावस्थायां देवगतेजघन्यः प्रदे शोदयः, तथा चिरकालं संयमिनः देशोनपूर्वकोटिं यावत्पालितसंयमस्यांतिमे काले आहारकशरीरी नूत्वा तस्याहारकसप्तकस्योद्योतस्य विपाकोदये वर्तमानस्य आहारे पादारकसप्त
॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org